________________
Shri Mahavir Jain Aradhana Kendra
8-08-130*6*c:
www.kobatirth.org
निपुणचन्द्रसेननामा तस्य सचिवः समस्ति, अथासौनृपतिः स्वोपार्जित पुण्यबलेन भोगसुखंभुञ्जानोराज्यपालयति, अन्यदा संपन्न - मनोरथःस सुरभिकुसुमपरिकरितंशयनंनिषेवितुमीहमानोनिज कर्म दक्षमे कंमालाकारंसमाहूय समादिशत्-सर्वर्त्तुसंभवैर्विचित्रैः सुरभि सुमैर्मदशय्यामाशु विरचय प्राप्तराजनिदेशः सोऽपि भूपतिंप्रणम्य ज्ञटिति रम्याणि पुष्पाणि सर्वतः समानीय राजप्रासादसमम्येत्य दिव्यकुसुमैरिव तैः शय्यांरचयति तावद्दिवाना थोऽस्ता चलमगमत् सायंकालादनन्तरंनृपाणांशयन भवनेऽन्य पुरुषा न तिष्ठन्तीति राजनीतिमनुस्मरन्माला कारोबहुसाधिते तत्कार्ये स्वभार्यांनियुज्य दुतंनृपभवनान्निर्गत्य निजनिकेतनंययौ, रमणीय रूपवैभवा निजकर्मविशारदा साऽपि तामपूर्णाशय्यांचणात्पूर्णीकृत्य मनोहारिण्यांत स्यामनुरक्तचेताः स्वचेतसि दयौ, इदानीं - निर्जनस्थानमिदं विद्यते, शयनं च पुष्पप्रसाधितमेतादृशंपुनःकमे मिलिष्यति ? यावत्कश्चिन्नायाति तावदहंशयनसुखनुभवामीतिविचिन्त्य सा सवरंपुष्पशय्यायामस्वपत् सुकोमलशयनसुखमनुभवन्तीसा शीतमन्द सुगन्धवातेन संवाह्यमाना क्षयात्सुखनिद्रामवाप । इतो भूपतिः सान्ध्यंविधिसमाप्य शयनावसरच विज्ञाय पार्श्वनुचरैः प्रदर्शितमार्गः शयनमन्दिरमियाय, द्वारमुद्घाट्य याव दन्तः प्रविश्य शय्यांविलोकयति तावत्तेन भूमृता प्रमदाऽधिष्ठितं कौसुमंशयनंविलोकितम् । चितिन्तञ्च तेन केनापिकारणेनाऽद्य महिषी मय्यनागतेऽपि प्रसुप्ताऽस्ति, सुखेन निद्रातु, इतिविज्ञाय सोऽपि तामनाबोध्य तस्यामेव शय्यायामस्वपत् । मुहूर्त्तादनु शयनसुखलालसा राज्यपि तत्र समागता, ततः परप्रमदासंगतं नृपर्तिनिरीच्य कलुषितमानसा सा द्रुतंबहिरागत्य व्यचिन्तयत् - यद्यहमिदानीमेतमुद्धोधयिष्यामि तदाऽस्य जारत्वं न कोऽपि मंस्यते, स्वयञ्च मांदूषयिष्यति, अतः कोऽप्यस्मिन्विषये मया प्रतिभूर्वि - धेयः । इत्थंविनिश्चित्य सभ्चरपादसञ्चारा सा सन्निधिस्थिते हम्र्म्ये वसन्तं निजसचिवबाट मुद्घोषणेन विनिद्रविधाय पुनःसचिव
For Private And Personal Use Only
Acharya Shri Kassagarsuri Gyanmandir
-0-08-93-****0300****