SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ Acharya hisagarsun Gyaan तृतीयोला ॥ चंद्रराजचरित्रम् ॥ | सेतृतीयः सर्गः ॥ | लम्बेन किंफलम् ? । पराधीनवृत्तौ त्वयि न मे सुखदुःखम् , “ येन केन प्रकारेण स्वकार्यसाधयेत् पुमान् ," इत्थंप्रेमलाया धैर्यसमालोक्य विस्मितोमातङ्गस्तां पुनरुवाच-राजसुते ? विषादस्थाने तव हास्यकारणंब्रूहि, सा जगौ-मातङ्ग! तवृत्तान्तमिह कथयितुमसाम्प्रतम् , नरेन्द्रःस्वयंपृच्छति चेत्सविस्तरसर्वकथयामि, मत्पिता पूर्व मां नोपृष्टवान्, मदुक्तिश्च तेन न श्रुता, वैदेशि कवचसा स्वयंविमूढोजातः, तदविचारितमिदं मे हृदि शन्यायते. तदुद्धरणे न जानाम्युपायम् । अधुना स स्वस्थचेताः मद्वातॊशृणोति तदा सत्याऽसत्यजानाति, मातङ्गः प्रेमलावचनंसत्यमेने, ततस्तामन्यत्र रहसि स्थापयित्वा स सुबुद्धिमन्त्रिसमीपंजगाम, कृतप्रणामःस प्रोवाच, हे मन्त्रीश्वर ? राजसुताऽस्मत्स्वामिने किञ्चिनिवेदयितुमिच्छति, तद्वा भूपान्तिकंगत्वा निवेदय, प्रेमलालक्ष्मीविषकन्या नास्तीतिसत्यविद्धि, तन्निर्णयोमया सूक्ष्मेक्षिकया विहितः, तस्मादविमृश्यकारिणंनृपंनिवारय, वैदेशिकानांवचसि योविश्वसिति स पश्चातापमवाप्नोति । मन्त्री तत्कालंततासमुत्थाय नृपान्तिकंगत्वा तस्याऽविमृश्यकारित्वंसंलक्ष्य प्राह-नरेन्द्रचूडामणे ? प्रत्यक्षीकृताऽपिवार्ता बहुधाऽसत्यमूलानिष्पद्यते, तर्हिश्रुतमात्रमिदंवृत्तान्तंकथंसत्यमन्यते । अतःसम्यग्निश्चयंविधायैव भवता यद्योग्य तद्विधेयम् , अन्यथाऽरिमर्दनबदतीवपश्चात्तापमवाप्स्यसि, नृपतिःपृच्छति स्म-कोऽयमरिमर्दनः, ? कथञ्चानुशयी बभूव ? तत्सम्बन्धमेकथय, मन्त्रीजगाद-विजितत्रिदशपतिपुरविभवा, महोचतमहर्डिकजनसमाश्रिता, सुरैरप्यगम्यांविविधाविभूतिमाविभ्रत्यरावतीनाम नगरीसमभूत् ,-ताश्चाखण्डितविक्रमस्तेजसा विभावसुमनुकुर्वन् , यशोवितानेन तुलितशीतरश्मिललितलक्षणैर्लक्षितविग्रहोविगतव्यसनासद्गुणैःसनाथीकृतःसन्न्यायगेहसमासीनोऽरिमननामाभूपतिःप्रशास्ति, सतीमतम्निका निर्जितरतिरूपा दक्षस्वभावा कुसुमश्रीस्तस्यमहिषीविभाति, सर्वकार्येषु दत्तदृष्टिन्यो। For Private And Personale Only
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy