________________
Shri Mahavir Jain Aradhana Kendra
**++++++++***++€03 ******
www.khatirth.org
कार्य न गणयन्ति विशिष्टजन गर्हणीयमिदमकृत्यंविदमप्यहं निरुपायः किं करोमि १ यतः - कृत्याकृत्यं बुद्धिमन्तो विदन्ति, हेयाऽद्देयं सज्जना जानते वै ।
साध्यासाध्यं तर्कयन्ते विधिज्ञा- विद्वांसं तद्धिक् पराधीनवृत्तिम् ॥ १ ॥
वयन्तु केवलं नृपाज्ञाऽनुकारिणः पूर्वोपार्जितदुष्कृतैनचकुले जाताः स्मः तेन पापकर्मणि प्रवृत्तिं कुर्मः, यतः - पूर्वार्जिता हि या विद्या, पूर्वार्जितश्च यद्धनम् । पूर्वार्जितं च यत्कर्म, लभते तज्जनोऽवशः ॥ १ ॥ श्रस्मिञ्जन्मनीदृशंपापकर्मोपार्ज्य परत्र कांदुर्गतिंप्राप्स्यामीति जानामि, उदरनिमित्तमस्माभिरीदृशानि पापकर्माणि विधीयन्ते,
यतः - अभिमतमहामानग्रन्थिप्रभेदपटीयसी, गुरुतरगुणग्रामाम्भोजस्फुटोज्ज्वलचन्द्रिका । विपुलविलसल्लञ्जावल्लीवितानकुठारिका, दुष्पूरेथं जठरपिठरी करोति विडम्बनम् ॥ १ ॥
तथाच — हिंसा शून्यमयत्नलभ्यमशनं धात्रा मरुत्कल्पितं, व्यालानां पशवस्तृणाङ्कुरभुजः सृष्टाः स्थलीशायिनः । संसारार्णवलङ्घनक्षमधियां वृत्तिः कृता सा नृणां यामन्वेषयतां प्रयान्ति सततं सर्वे समाप्ति गुणाः ॥२॥ अन्यच्च -- मौनान्सूकः प्रवचनपटुर्वातुलो जल्पको वा, धृष्टः पार्श्वे वसति च सदा दूरतस्त्व प्रगल्भः ।
चान्त्या भीरुर्षदिन सहते प्रायशो नाऽभिजातः, सेवाधर्मः परमगहनो योगिनामध्यगम्यः ॥ ३ ॥ हे स्वसः १ इदानींनिजधर्मशरणीकुरु, इतिमातङ्गवचनमाकर्ण्य निजतेजसा तमस्तर्जयन्तखङ्गलतानिरीक्षमाणा प्रेमला निर्भयमना अट्टहासंविधाय स्वकर्मणामेव दोषंविवेद, मातङ्गञ्च प्रोक्तत्रती-रे परप्राणापहारिन् ? त्वदीयराज निदेशं सम्पादय, वि
For Private And Personal Use Only
Acharya Shri Kassagarsun Gyanmandr
++++******+++++++