SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra -10K++0.030-03-+++++ www.khatirth.org विदिशश्च विलोकितुमप्रभविष्णुघूकवार इव गिरिगह्वराणि सिषेव । तथा च-यस्य स्फुरद्यशोभिर्विभासमाने दिगङ्गनावृन्दे । तन्मात्र कार्यकारक - शीतद्युतिनिःस्पृहोऽभवल्लोकः ॥ १ ॥ किश्च - तुङ्गत्वमद्रिपतिना, सुभगत्वमनुष्णरश्मिना तुलितम् । हरिणेश्वरत्वमनघं वशित्वमनवद्यसंयतेन्द्रैः ॥ २ ॥ शौर्य मृगाधिपतिना, वाचस्पतिना समं मनीषित्वम् । गाम्भीर्यमम्बुनिधिना, बलिना च यदीयमौदार्यम् || ३ || युग्मम् || इतिन्यायोर्जितविक्रमेण मानवी पदवीं लब्धवतस्तस्य चोणीनायकस्य सरसिजाऽऽकरसंनिवासिरमा रुचिरच्छविः स्फुटतरभोगविलासनिवासवसतिः शरद्विशदरजनीपतिगौरतरस्तनमण्डललक्षितवक्षस्थला कम्बुकण्ठी वीरमती नाम महिषी बभूव । अथान्यदा संगृहीतवाजिरत्नाः केचिन्नैगमिकास्तत्र समीयुः, पुरीपरिसरे गृहीतवासा अस्थुः, तदन्तिकाध्वगामिमानवगतिं स्खलयन्ती वाजिराजिर्हेषारवेण पौरजनं प्रेक्षण कौतुकिनमाह्वयतीव । तेषु केचिद्वनायुद्देश्याः केऽपि तुर्कदैशिकाः केऽपि हंसजातीयताम्रचूडस्कन्धलघुकर्ण विपरीतनयनाश्चासन् पुनस्ते विजितप्रभञ्जनजवा विद्युद्विलासाऽस्थिरगर्विक्रमाः प्रमाणापन्नभूघनघनसम्पदः लक्षितसल्लक्षण वपुषः प्रचण्डजङ्घौजस्काः प्रखरतरखुरोद्धातैर्भूतलं तरलितं कुर्वन्तो निजनिजाश्ववारैः खुरलिकायां चम्भ्रम्यमाणा अश्वपाटिकायां विनिर्गतेन नरवरेन्द्रेण व्यलोक्यन्त । नृपतिस्तु मनस्तत्रैव मुक्त्वा सत्वरं निजावासमाजगाम, यद्रम्यं कस्य मनो न हरति ? तानेव विचिन्तयन्नरनाथः सद्यस्तानर्वाधिपानाकार्य सुखमार्गितं मूल्यं वितीर्य समग्रान्वाजिनः स्वीचकार, यतो महीपतीनां प्रधानं पत्रं स एव प्रचच्यते । तेष्वेकमनुत्तराकृतिं कृत्रिमेतर चारुलचणानि कलयन्तं वाजिविद्याविदां १. - वाहनम् . For Private And Personal Use Only ++*003 ***OK-TO-40C03+10+ Acharya Shri Kassagarsuri Gyanmandir
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy