________________
ShriMahisvirJanArachanaKendra
। चंद्रराजचरित्रम् ॥
॥१२॥
चाण्डालोराजानंप्रणम्य तन्निदेशमिच्छन्विहिताञ्जलिस्तस्थिवान् । राज्ञा स जगदे-वधाहेयंमत्पुत्री वध्यस्थानंनीत्वा त्वया । तृतीयोलाहन्यताम् , विलम्ब मा कुरु, ततस्तांसमादाय चाण्डालश्चलितस्तदानींसदोगृहसंस्थिताः केऽपि तंनिवारयितुं न शेकुः । मन्त्रिणा * सेतृतीयः पुनरपि भणितं-राजन् ? नियतिदुर्विलङ्घनीया, तथापि भवद्विचेष्टितंसाहसिकंमन्ये, अनेन कर्मणा पूर्वोपार्जितां कीर्तिमलीनयसी
सर्गः ॥ तिबहुधाविज्ञापितोऽपि नरेशोनिजाऽभिप्रायनामुचत् । चाण्डालोऽपि राजकुमारी पुरतोविधाय विपण्यांसमागतस्तदा विदिततद्
चान्ताः पौरजनाः सम्भूय चाण्डालंनिवृत्य राजसुतासमादाय नृपान्तिकमभिययुः, सविनयं प्रोचुश्च-नरपते ?॥ अविमृष्य कृतं कर्म, । | पश्चात्तापाय केवलम् । न न्यायवेदिनायुक्तं, निजाऽपत्यविहिंसनम्। १।। जामाता कुष्ठी जातस्तत्र कुमार्याःको दोषः स्वकृतंसुखदुःखंस्वेनैव भुज्यतेऽन्यस्तु निमित्तमात्रः, यता-येनैव यादृशं लोके, कृतं कर्म शुभाशुभम् । फलमेतादृशं भुङ्क्ते, सोऽवश्यं तद्वशं गतः॥१॥
अतःप्रसादंविधाय कुमार्यै जीवितदानंदेहि, निरागसतां मा कदर्थय, विहिनापराधमपि निजापत्यपालनीयम् । निजबालिकायांप्राणान्तशिक्षा न घटते, वैदेशिकानां यद्वचनंत्वया सत्यापितं तदुचिरं न कृतम् । यतो वैदेशिका बहवोधूर्ता:परिभ्रमन्ति, इत्थंमहाजनैविबोधितोऽपि क्रोधभुजङ्गमसन्दष्टोनरेन्द्रोनिजाग्रहान्नोपरराम, ततो निजापमानेन ब्रीडांदधानाः सर्वे जना यथागतंजग्मुः । नृपेण स मातङ्गोऽभिहितः, कथंत्वं विलम्बंकुरुप ? मदाज्ञया झटित्येतांवध्यभूमि नय, विषकन्याञ्चैनांसत्वरंजहि. ततःप्रमाणीकृतनृपाज्ञोमातङ्गः प्रेमलावध्यस्थानमनैषीत् । पौरजना विच्छायवदनास्तदुःखेन दुःखिता:सर्वत्र हाहारवंचक्रुः, निर्दयत्वप्रकटयन्मातङ्गोनिः कोशंनिस्त्रिंशमुद्गम्य तां भणतिस्म-बाले ? निजेष्टदेवता स्मर, यतो निस्त्रपोऽहमिदानीराजाज्ञामनुरुन्धानः स्वजातिकार्यसाधयामि, राजकन्ये ? नीचकुलोत्पन्नं मा धिगस्तु, येनाहंस्त्रीवधे समुद्यतोऽस्मि, पराधीनवृत्तयः कार्या:- PLIE२॥
For Private And Personlige Only