SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ यतः-स्त्रीचालस्वामिमित्रनो-गोनो विश्वासघातकः । सुरापो ब्रह्महा चौरो-यान्त्येते सर्वनारकान् ॥१॥ अतः स्वीघाताद्विरमेतिप्रार्थयन् स मकरध्वजसान्त्रयामास, ततःशान्तकोपः स कनध्वजमवोचत्-कुमारेन्द्र ? त्वदीयवचने नास्यै जीवितदानंददामि । अन्यथेमांदुहितरमपि भस्मशेषांकरोमीत्यभिधाय मकरध्वजोनिजावासमभ्येत्य सुबुद्धिनामानं निजमन्त्रिणसमाकार्य सकलंवृत्तान्तंन्यवेदयत् । पुनश्च तेन प्रोक्तं मन्त्रिन् ? चिर्भटीतोविषज्वालयसमुत्पन्ना, यदियपुत्री विषकन्या जाता, यस्याः स्पर्शमात्रेण कनकध्वजः कुष्ठी जातः, ईदृशी दुर्भगा कन्याऽस्मत्कुले कुतःसमुत्पन्ना ! बुद्धिनिधानः सुबुद्धिः | सकलवातानिशम्य प्राह नृपते ? संभ्रान्तचेताः कथं जातोसि ? तं वरं प्रागहव्यलोकयम् , जन्मतः स कुष्ठीति निःसंशयंजानीहि, इदानीमेवायमुपद्रवोजात इति कथं मन्यते ? तस्यशरीरन्तु भृशंदुर्गन्धमयंदृश्यते, तत्किमेकस्या रजन्यां तादृशंजातम् ? अतस्तेषामयंकूटव्यवहारो ज्ञायते, भवतापुत्री सर्वथा निर्दोषा वर्त्तते, एवंबहुधा बोधितोऽपि नृपतिर्नोपशान्तस्तदा तेन पुनर्भणित-राजन् ? यद्भवते रोचते तद्विधीयतां, ते नकुलघातकब्राह्मणीवत् पश्चात्तापस्तु भविष्यति, इतः खिन्नभावा प्रेमलालक्ष्मीनिजमातुरन्तिकमभिययो. दौर्भाग्ययोगात्तन्मातापि तां विषकन्यामिति विज्ञाय दृष्ट्याऽपि न समभावयत् । सत्कारस्तु कुतो भवेत् । अथाऽति| क्रुद्धोमकरध्वजोनिजपुरुषैश्चाण्डालमाकारयत् । क्रोधान्धोमतिमानपि कार्याकार्य न जानाति, क्रोधशत्रुः सर्वविनाशकोभवति| यतः-क्रोधो हि शत्रुः प्रथमो नराणां, देहस्थितो देहविनाशनाय। यथास्थितः काष्ठगतो हि वन्हिः, स एव वहिर्दहते शरीरम् ।।१।। तथाच-क्रोधो मूलमनर्थानां, क्रोधः संसारबन्धनम् । धर्मचयकरः क्रोध-स्तस्मात्क्रोधं विवर्जयेत् ॥ २॥ क्रोधेन बुद्धिश्चलति, निर्बुद्धेरशुभोदयः । अनायतेः कृतः सौख्यं, पश्चात्तापन्तु विन्दते ॥३॥ For And Persone ly
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy