________________
अयमेव तव भर्ताऽस्ति, अनेन नरशालेन सार्द्ध क्रीडस्व, मयि स्थितायामपि त्वया रतिसुखं सुखेन बोभुज्यताम् । निजपतेर्वचनं माऽवधीरय, पतिमन्तरा किमन्यः पतीयते ? एवं कपिलाया वचोनिशम्य प्रकटितकोपा प्रेमलायादीत्-आकृत्या त्वं जरठा दृश्यसे, तव मुखमपि निर्दशनंजातम् , अतोऽविचार्य मा बद, ईदृशेन सुधाऽपवादेन स्वार्थसिद्धिर्न भविष्यति, यतः
सत्येन तपते सूर्यः, सत्येन धार्यते धरा । सत्येन वायवो वान्ति, सर्व सत्ये प्रतिष्ठितम् ॥ १॥
असत्यसमर्थने तव दक्षत्वं विद्यते, तथाऽप्यसत्प्रलापेन शीलवती वव्रतं न जहाति. इत्थंप्रेमलोक्तिमाकर्ण्य जातक्षोभा कपिला | बहिरागत्य पूत्कारं कर्तुमारेभे, भो भो लोकाः? धावत धावत, कुतोऽपि विद्यासिद्धंकश्चिद्भिपग्वरमाह्वयत, अस्मद्राजकुमारोनवोढायाराजकुमार्याः स्पर्शमात्रेण कुष्ठी जातः, एवमभिधाय साश्रुनयना वक्षस्थलंताडयन्ती सा रोदितुंलग्ना, तनिशम्य संजातकरुणोगभस्तिमानपि तच्छमविलोकितुकाम इव पूर्वोचलशिखरमारूढः । ततः सभार्यः सिंहलेशो हिंसकेन साकं धावस्तत्र समागतः । संजातविस्मया इव ते सर्वे हाहारवंचक्रुः, क्षणंलब्धावकाशा राज्ञी जगाद, पुत्र ? इदं तब देहस्य वैपरीत्यं कुतः सञ्जातम् ? नूनमियंविषकन्या ज्ञायते, तजनकेनापि भणितम्-कुमारेन्द्र ? सुकृतभाजस्तव सौन्दर्यदिदृक्षबोजनौघा देशान्तरात्समाजग्मुः, तादृशंतव रूपं गतम् , इयंराजकुमारी पूर्वभववैरिणी तब सञ्जाता, अस्मिन्भूलोके मादृशोऽधन्यः कोऽन्यः ? अभाग्यवशादजानता मया दुष्टयाऽनया कुमार्या त्वंपरिणायितः, अधुना किंकरोमि ? कगच्छामि ? हा ? देवेन वश्चितोऽस्मि, इत्थंकूटवार्तानिशम्य प्रेमलातु मौनीभावमापना व्यचिन्तयत् । इदानींधैर्यमन्तरा मे किमपि शरणं नास्ति, अशक्तानांमौनमेव वरं-यतः कूटकारिण इमे सत्यमपि मदीयंवचनं न श्रोष्यन्ति.
For
And Persone Oy