________________
कियत्यपि समये व्यतीते निजवल्लभोनागतस्तदा निजचेतस्येवं सा व्यचिन्तयत् , कश्विनरशिरोमणिरसौ नयनानन्दमनोविपादश्च प्रदाय शैलूव इवादृश्योजातः। अहो ! अस्यांविशुद्धायांविमलापुर्यापोडशकलाकलितश्चन्द्रःसमुदितोऽस्तश्चप्रयातः, तत्कृतसङ्केतो मया मूढधिया न विज्ञातः । एवंवितर्कयन्त्यास्तस्याःसन्निधौ हिंसकेन कनकध्वजःप्रेषितः, सोऽपि प्रमोदंदधानः प्रेमलाया गुप्तावासे जग्मिवान् । दूरतःसमायन्तपुरुषविलोक्य निजपतिभ्रान्त्या सा सत्वरं विमुक्तासना तत्संमुखसमागता, खभर्तारमनवेक्षमाणा सा विलचमानसा तं पृच्छतिस, भोःकिन्नामाऽसि । कुतःसमागतः ? अज्ञानतोऽवसमागतोदृश्यसे, नेदंत्वदीयंनिकेतनम् , भ्रान्तिमापनोऽसि, तस्मादितःसत्त्वरंनिःसर, नाऽवत्वया स्थातव्यम्, इतिप्रेमलावचनमाकर्ण्य कनकध्वजोऽवादीत् । सुदति ? नाई भ्रान्तः, क्षणमात्रतस्तव किं विस्मृतिर्जाता ? अधुनैव परिणीतःस्वपतिस्त्वया नोपलचितः? इत्थमाचरन्त्यास्तव का गतिविष्यति? मनोहारिण्यामपि रूपसम्पत्तौ तव विज्ञानत्वं न दृश्यते, यतोगृहागतंभरिमपि नोपलचसीतिप्रजम्पन्स तदन्तिकेऽस्थात् । प्रेमलापि विज्ञाततद्भावा पश्चाननंगौरिव तं तर्जयामास,
यतः-कुसुमस्तबकस्येव, द्वे गती तु मनीषिणाम् । सर्वेषां मूर्षि वा तिष्ठे-द्विशीर्येत वनेऽथवा ॥१॥
शीलगुणसंपन्नानांसुसतीनांनिजपतेःसन्निधौ स्थितिःप्रशस्यते । उक्तश्चसतीमपि ज्ञातिकुलै कसंश्रयां, जनोऽन्यथा भर्तृमती विशङ्कते । अतः समीपे परिणेतुरीष्यते, प्रियाऽप्रिया वा प्रमदा स्वबन्धुभिः॥१॥
अतः सुसतीनांवपुषोद्विधैव स्थितिःसंभवति, निजपतिस्तत् स्पृशति किंवा चिताग्निःस्पृशति, शीलवतीनामिदंविभूषणम् , | परपुरुषःस्वामेऽपि नावेक्षणीयःसतीभिः, पतिव्रतानां तृतीया गति व विद्यते, इतिप्रजन्पन्तीं प्रेमलाप्रार्थयन् कनकध्वजोऽवोचत्
For Private And Persone
Only