________________
ShriMahavir JanArchanaKendra
Achanashn
a garson Gyaman
चंद्रराज चरित्रम् ॥
तृतीयोल्लासेद्वितीयः सर्गः॥
॥
८
॥
या नीतवती, इत्यनेकधा वीरमतींनिन्दन्तः पौरगणाश्चन्द्रराजंस्तुवन्तिस्म, क्रमेणैषावा परम्परया सर्वत्र प्रसिद्धिप्रायासीत् । यतोग्राममुखे गलनकं न निबध्यते, यतः
वार्ता हि कौतुककरी विदिता जनौधै-नों तिष्ठति 'क्षणमपि प्रबलैः सुगुप्ता ।
तैलस्य बिन्दुरचलो जलमध्यसंस्थः, संजायते किमु कदाचिदनन्यसङ्गः ॥१॥ इत्यनेकरूपांजनोक्तिनिशम्य चन्द्रराजोभृशंनिर्विघोऽजनि, तदानीराजपथमवतीर्णा राजलोका उच्चैर्मुखा राजप्रासादमभिलक्षितवन्तः । तत्रगवादस्थितांसुवर्णपञ्जरकलितोत्सङ्गांगुणावलीपञ्जरस्थितंकुक्कुटश्च निरीक्ष्यायमेव चन्द्रराज इतिनिश्चितमत यस्ते बद्धाञ्जलयाप्रणामंचक्रुः, ततोविदिततद्वत्तान्ता वीरमती तत्रसमागत्यरोषारुणलोचना ससंभ्रमंतामचीकथत् , अ. ज्ञातसारे ? यद्यस्य जीवितमिच्छसि चेदितःप्रभृति पञ्जरंगृहीत्वा त्वया गवाक्षप्रदेशे नोपवेष्टव्यम् । मुग्धे ? किं न जानासि ? ईदृशी गुप्तवात्तो यत्नेन गोपनीया, गुप्तप्रकाशनेन शुभंकलनासाद्यते ? अतोनिजगुडोनिजेनैव प्रच्छन्नतया भक्षणीयः। अन्येर्विज्ञाते तस्मिन्दुरन्तपरिणामोजायते, तावकीनस्त्वयमेकोऽपराधोमया सोढः, पुनरपरमविनयं न सहिष्ये. मादृशी क्रूरस्वभावा काचिदन्या नास्ति, मद्विरुद्धप्रवृत्या त्वन्मनोरथो न सेत्स्पति, प्रज्वलिते दावानले तच्छान्त्यर्थगण्डूषजलानि कियत्कार्यसाधयन्ति ? सिद्धविद्याया ममान्तिके त्वदीयंवैदग्ध्यंकियन्मात्रम् ? यतः
यः सिद्धदेववनिताऽनुमतो नु लोके, विभ्राजते विविधभूतिभृतो वरेण्यः । नैतादृशी स्थितिमखण्डधियो लभन्ते, पाण्डोः सुता हि पदमैच्छिकमाभजन्किम् ॥ १॥
||८८॥
For Private And Personlige Only