________________
ShriMahavir JanArchanaKendra
Achanh
sagan Gyaan
दुःखं तथाऽपि ददतेदृशमुत्कट मे, भिन्नं कुतो न पविना सरुषा त्वया कम् ॥१॥ हे प्राणपते ? भवतोचारितान् शब्दानाकर्ण्य भवद्विमाता तु भृशंप्रमुदिताऽभविष्यत् । यतः-विरुद्धपक्षस्थितमानवाना-मनिष्टताऽऽलोकनतोहि तृप्तिः। उलकजातिनिशि मोदते यथा, तथा न तिग्मांशुकरोज्ज्वले दिने॥१|| तानेव मर्मोच्छेदकान् शब्दान् शृण्वत्या मम हृदयंशतधा विशीर्यते । नाsन्यदिह मे शरणंविद्यते. यत:-भव नार्याः प्रभुरस्ति लोके, तत्सेवनातः खलु सर्वसिद्धिः। भत्रों समं नो शरणं प्रदिष्ट, स्त्रीणां सदा शीलसमृद्धिमाजाम् ॥ १॥ अतोभत्र्तसुखेनैव शीलवतीनां सुखं तदुःखेन दुःखमेव-यतः-दुःखं भजत्यनुदिनं स्वपतौ कुलीने, स्वमेऽपि सौख्यमबला मनुते न साध्वी । छत्रं विहाय खलुतापहरं विशालं, कोऽन्यो दधाति शकटीमनलप्रदीप्ताम् ॥१॥ ___स्वामिन्नतस्तादृगुच्चारं मा कुरु, तथाविधंशब्दश्रुत्वा मे मानसंभृशंव्यथते, इतिगुणावलीवचनानि निशम्य तदभिप्रायस्वयं विदग्नपि तिर्यक्त्वात्तदुत्तरंदातुमशक्तश्चेतसि विषयोभवति, अर्थकदा पञ्जरस्थंकुक्कुटंसमादाय गुणावली निजप्रासादवातायने समुपविश्य समयमतिचक्राम, तदानीं तदधोभागे गमनागमनं कुर्वन्तोनागरिकास्ताम्रचूडेन निरीक्षितास्तेऽपि विलोकयामासुस्ततस्तेपरस्परंवार्तालापंकुर्वन्तिम, तजनताप्रवादंशृण्वानस्ताम्रचूडोगुणावलीलक्ष्यीकृत्य लोचनपुटयोरणिबिभर्तिम, ततोगुणावल्यपि नेत्रयोनभः प्रौष्ठपदौ दधार, लोकाश्च मिथोवदन्ति-अहो ! अस्माकमधिष्ठाता चन्द्रराजश्चिरात्कथं न दृश्यते ?
औषधिनाथहीना यामिनीव विगतचन्द्रराजेयनगरी नागरिकाणांनयनानन्दं न जनयति, ततोऽन्यः कश्चित्तणविमृश्य तत्सनिधौ स्थितःकर्णजाइंजपति, बन्धो ? किन जानासि विदितमन्त्रया तद्विमात्रा वीरमत्या चन्द्रराजस्ताम्रचूडत्वंप्रापितस्तस्मान्नैतादृशमस्माकंभाग्यं येनचन्द्रराजंक्यं विलोकयामः, अहो ? वीरमत्या दुश्चरित्रविलोक्यताम् ? निजसू नुमपीदृशीमवस्था
For Private And Personlige Only