SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ ShriMahavir Jain ArachanaKendra Achanach sagan Gyaan प्रथमोबासे प्रथमः सर्गः ॥ चंद्रराज- यत्प्रासादशृङ्गसंलग्गरत्नोपलमरीचिभिः सततमन्तरिता ज्योतिश्चक्रप्रभा विभाति, यत्र हर्देशिरोलनपद्मरागरश्मिचर्यचरित्रम् ॥ विभिन्नमम्बरतलमकाण्डेऽपि सन्ध्याशङ्कां जनयति, यस्यां नभोमणिस्तुङ्गतरप्रतोलीशिखरमधिरुह्य मध्याह्वे प्रपूर्णकलश बदाभाति । विमानमहाघमणिमौक्तिकमृगमदघुसणप्रमुखप्रधानवस्तुनिभृतचतुरशितिविपणिकां यां प्राप्य कश्चिदर्थिजनोऽ॥२॥ लब्धमनोरथो न निवर्तते । यत्र पादपोपचयः केवलं वियोगी, नागादिको विलापी परं समजनि, केवलमतिपीडितेनुदण्डे वैरस्य, संग्रामभूमावेव गदाभिघातोऽभवत् । तीक्ष्णत्वं केवलं बोधे न मानवानां वचसि, काठिन्यं कामिनीजनानां कुचद्वन्द्वे, न मानसे, प्रमदानां पयोधरेष्वेव भङ्गो न तपोभृतां व्रतेषु, विरसत्वं कुकाव्येषु न कामिनां मिथुनेषु, विरोधः पञ्जरेष्वेव, महात्मनां मानसेषु नास्ति, नाभिष्वेव नीचत्वं, नाचारेषु कुटुम्बिनाम् । अतुलसुमेधातुलितवाक्पतिमतिविभवविभ वशालिविबुधाधिष्ठिता, मणिगणनिबद्धकुटिमविराजमानराजवा, प्रतिपदवितीर्यमाणानर्गलकार्तस्वरसंप्रीणितार्थिगणा, PIया, प्रथितदानप्रभावमर्थिजनदौःस्थ्यं दलयन्तं भानुसू नुमपि लजावहं विदधाति. प्रसिद्धनाविरुद्धेनाऽव्यभिचारिणा मानेन महर्द्धिका वणिजस्तार्किका अपि प्रमीमते. यदग्रे धनाध्यक्षःसुमेरुरप्यमाईवत्वात्तृणायेते । तर्जितरतिरूपानेकरमणीयरमणीनिश्छबाननचन्द्रा, या, सकलकैकशशधरामुपहसति दिवं नितराम् । निजोपचितसुकृतभरप्रेरितनिर्जरशिल्पिविनिर्मिताऽनेकदिव्यजिनालयां, या-मभिनन्दितस्वकीयनिखिलबन्धुपो न्यायांशुजालनिहततमोवृन्दः, संकोचितपरन्तपवनितानननिशाकरकमलोदिनकरप्रभो वीरसेनरसेराः प्रशास्ति । यस्य प्रतपत्प्रतापज्वलनेन विलक्यमानमूर्ति-रखिलोऽरातिगणोऽनिशं चकितो दिशो १ मानरहित. २ पक्षि. ३ अन्यत्र विलापी. ४-अन्यत्र गदा-गदस्याभिघातो न. ५-पक्षिरोधः ६ निम्नत्वं. ७-कर्णम् . ॥ २ ॥ For Private And Personlige Only
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy