________________
॥चंद्रराजचरित्रम् ॥
| तुभ्यमेतत्समुपदिष्टम् । वीरमत्येदमनुचितंविहितम् । चन्द्रराजस्योपमानं न विद्यतेऽत्र भुवने, तस्येदृग्विधाऽवस्था सर्वथाऽसम्मा- IFततीयोवाबनायैव, तथाऽप्यस्मिन्विषये स्वया रोषविषादौ विमुच्य धर्माराधनं कर्तव्यम् । रोदनं च न कर्त्तव्यम् । तवशीलप्रभावेण सद्वितीयः सर्वसमञ्जसंभविष्यति, कर्मणामने कस्याऽपि बलं न स्फुरति, कर्मनरेशःसर्वान् वशीकरोति, कर्मणा यत्क्रियते तद्विधातकोऽपि
सर्गः ॥ न प्रभुः, उक्तश्च-कर्माऽधीनं जगत्सर्वे, कमरेखा बलीयसी । कर्मतः सम्पदः सर्वा,-स्तस्मादेव विपत्तयः ॥१॥ तस्माद्विषाद परित्यज्य विशेषतोनिजाऽभीष्टसिद्धये धर्माराधनमेव कुरुष्व यतः-धर्मसिद्धौ ध्रुवासिद्धि-घुम्नप्रद्युम्नयोरपि । दुग्धोपलम्भे सुलभा, संपत्तिर्दधिसर्पिषोः ॥ १॥
धर्मरागिणि ? मदीयोऽयमुपदेशस्त्वया सदैव हृदयगेहे संरक्षणीय इतितांकथयित्वा मुनिरन्यत्र बिजहार । ततोगुणावलीमुनिराजवचनानि स्मरन्ती विशेषतोधर्माराधनंविदधाति, ताम्रचूडश्च भक्तिपूर्वकरचति, निजाऽज्ञानविहितमकृत्यस्मृत्वा कदाचिदश्रुप्लाविर्तनयनयुगलंकरोति, अथकुक्कुटीभूतश्चन्द्रराज प्रभातसमयंसूचयन्विरौति, तदा गुणावली निद्रांजहाति, कुक्कुटशब्दानुचरन्तंनिजभत्तारंविलोक्य सा नेत्राम्बुभिर्वेक्षस्थलमौक्तिकहारविराजितमिवाऽकार्षीत् । स्वयंरुद्धस्वरा भणतिच-स्वामिन् ! इमविपरीतंशब्दकुर्वतस्तवचेतसि किंविषादो न जायते ? त्वदीयंशब्दंशृण्वत्या मे हृदयंवजाहतमिव द्विधा विदीर्यते, किमधिकंस्मरामि तव चेष्टनम् । हे नाथ ! लोकाधिपते ? प्रभाते, श्रुत्वा धनि कौक्कुटमन्वहं प्राग् । विनिद्रितोऽभूस्त्वधुना विरावैस्त्वमेव तैर्योधयसि प्रजागणान् ॥१॥ इदंसर्वमनहत्वदुर्दैवेनसंपादितंप्रत्यक्षीकृतमन्दभाग्यया मया, रेदुर्दैव ? निरपराधोऽयंत्वयामुधा कदर्थितः, धिगस्तु तव साहसमसमजसकारिणः । रेदैव ? मत्पतिरधर्मपरः कदाचि-आभूदहश्च तव नाकरवं व्यलीकम् ।
॥८७॥
For Private And Persons
Only