________________
ShriMahavir JanArchanaKendra
Acharya:shaKailassagarsunGyanmandir
अपिच-व्यसनशतगतानां क्लेशरोगातुराणां, मरणभयहताना दुःखशोकार्दितानाम् ।
जगति बहुविधानां व्याकुलाना जनानां, शरणमशरणानां नित्यमेको हि धर्मः ॥ २ ॥ एवंप्रजन्पन्ती गुणावली कुक्कुटराजसान्त्वयन्ती सती स्वयंसन्तोषमेने, तत्पञ्जरश्चजिनेन्द्रमन्दिरवदमन्यत, क्षणमपि दूरगता सा पक्षसन्ततिकम्पयन्तंतनिरीक्ष्य सचरमविश्वस्तेव तत्र समागत्य तत्परिचर्यापरा भवति, मुहुस्तपक्षान्स्पृशति करकमलेन, तद्गुणांश्च संस्मरन्ती मनस्तृप्तिं न मनुते । अथाऽन्यदा तत्रैकोमुनिराजोगोचयेसमागतः, आगच्छन्तं तं मुनिवरंविलोक्य | गुणावली ससत्कारंतस्मै निरवद्यान्मोदकानयच्छत् । गृहीतोचितभिक्षानोमुनीन्द्रःपञ्जरस्थितंचरणायुधंविलोक्य गुणावलीम
पृच्छत्-अहो ? किमर्थमिदविहगबन्धनंत्वया निजबन्धनकृद्विहितम् , अनेन पत्रिणा कस्तवाऽपराधोविहितः ? येनासौ पञ्जरे निक्षिप्तः, मुग्धे ? त्वमेवजानास्यसौसौवर्णपञ्जरस्थितः, परन्त्वसौ कारागृहवेदनामनुभवति, तस्मादिमंविहगंबन्धनाद्विमुक्तं कुरुष्व, हिंस्रपाणिनःपालनमपि परिणामेऽनर्थजनकमेव प्रकीर्तितम् । प्रभाते चास्य मुखदर्शनमपि पापोत्पादकंजायते, तस्मादेवंविदित्वाकुतोऽसदाचारःसेवनीयः । इत्थंमुनीन्द्रोक्तिमाकये ज्ञाततचा गुणावली प्राह-मुनीन्द्र ? भवतः सर्वविज्ञातमेव, नायंजन्मना कुक्कुटः, अयन्त्वस्य गृहस्याधिपतिर्विद्यते, अस्या आभापुर्या मम च भर्चाऽयं विराजते, ममश्वश्वा मन्त्रबलेनायंकुक्कुटत्वं प्रापितः, तवृत्तान्तं तु बहुविस्तृतमस्ति । भवदने क्रियत्कथयामि ? पूर्वजन्मनि मयाशुभंकर्म समाचरितं, तत्फलमिदानीलब्धमेतत् । |* मुनीन्द्र ? अतोऽहंपचरस्थमिमरक्षामि, प्रभो ? सामान्यमिमंताम्रचूडंमन्यमानेन भवता मे सदुपदेशोदत्तस्तद्युक्तमेवत्वया विहितम् , किन्त्वयंचरणायुधस्तु मत्प्राणतोऽप्यधिकोऽस्ति । मुनिना भणितं-शोभने ? इदंत्ववृत्तान्तमजानता मया सामान्यपक्षिणंमत्वा
For Private And Personlige Only