SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ ShriMahavir JanArchanaKendra Acharya:shkailassagarsunGyanmandir 4-11 तृतीयोबासेद्वितीयः | सर्गः ॥ ॥ चंद्रराज-* कुकुटंगृहीत्वा तस्मात्समुत्थिता निजावासमेत्य सुवर्णपञ्जरेतनिचिक्षेप, योग्योपचारैः पतिभक्त्या सा वासरानतिचक्राम, मिष्टान्नचरित्रम् ॥ द्राक्षादिस्वादिमपदार्थान्प्रत्यहं सा तं भोजयामास, सुवर्णभाजनेन जलपानप्रतिसमयं कारयामास, कुङ्कुमवारिणा तदीयचरणौचा लयामास, प्रतिवासरंमुहुःपञ्जराहिस्तनिष्कास्य निजोत्सङ्गे निधाय स्वामिस्नेहतः सा व्याकुलचित्ताऽवदत्!!८६॥ स्वामिन्नहो ? दिनमिदं कुत एवं योगा-संप्राप्तमुन्नतिहरं मम मन्दभाग्यात् । नासाद्यतेऽधमजनैः स्थितिरीदृशी हि, पुण्य| आये सुकृतिनोऽपि भजन्ति कष्टम् ॥१॥ तिर्यक्त्वमद्य भवता भवतापदायि, दैवादनर्थजनकादनुभूयते वै । तेनापि कि जनिमतां कृतकर्मभाजी, विज्ञा विदन्ति सुखदुःखमभिन्नरूपम् ॥ २॥ स्वामिन्न तावकवियोगमपि क्षणार्ध, सोढास्मि ते चरणभक्तिमनुस्मरन्ती । अङ्को हि मे तवपदाक्ति एव भाति, पचित्वमेत्य मम शान्तिकरोऽस्तु नित्यम् ॥३॥ यद्यावयोःशुभविधिः क्रमतोऽजनिष्य-दैनं तदा सुखमहेतुकमागमिष्यत् । दैवेऽनुकूल इह सर्वसुखं सुलभ्यं, मानुष्ययत्न उचितोऽपि न सिद्धिदायी ॥ ४॥ आपत्तयोऽपि महतां विपुला भवन्ति, सम्पत्तयोऽपि सकला न भवन्ति तेषाम् । लकेशवैरिणि धराधिपतो हि रामे, सञ्जातमेतदखिलं भुवि कीर्तिकारम् ॥ ५ ॥ शीतोष्णरश्मिधरयोहणं प्रसिद्धं, तारागणस्य न हि तत्तुलनोज्झितस्य । सौख्यश्च दुःखमतुलं महतामजलं, कि दीनतान्वितजनस्य महार्थलब्धिः॥६॥ तस्माद्धेननान्वन्धो? वीराग्रणीः प्रभुमरणमनीशंविधेहि-चिन्तां मा कुरु, यतः परमेष्ठिस्मरणेन भव्यंभविष्यति, धर्मप्रभावोह्यचिन्त्या, विनापुण्यसत्फलंनासाद्यतेयतः-धम्मेण कुलप्पसूई, धम्मेण य दिव्वरूत्रसंपत्ती । धम्मेण धणसमिद्धी, धम्मेण सवित्यरा कित्ती ॥१॥ तथाच-न देवतीर्थेनं पराक्रमेण, न मन्त्रतन्त्रैर्न सुवर्णदानैः । न धेनुचिन्तामणिकल्पवृक्ष-विना स्वपुण्यैरिह वाञ्छितार्थाः ॥१॥ For Private And Personlige Only
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy