SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ ShriMahavir JanArchanaKendra Acharya:shaKailassagarsunGyanmandir तुमिच्छसि चेतापरिचर्यया प्रसादय, इमंकुकुटश्च प्राणतोऽप्यधिकंमचा परिपालय, समयान्तरे प्रसन्नीभूता कम्पलतेव सा तव मनोरथंपूरयिष्यति, संप्रति विषादकरणेन किमपि फलं न दृश्यते, एवंसखीजनेन बहुधा विबोधिता गुणावली गाढंनिःश्वस्य शनैःशान्तनिर्वेदाऽजनि, यतः--क्रमेण धीयते वारि, क्रमेण क्षीयते वपुः। क्रमेण धीयते शोकः, क्रमवश्यमिदं जगत ॥१॥ ततः सा तंचरणायुधंक्षणमुत्सङ्गे निधाय क्रीडयामास, कदाचिद्वक्षसि तं सन्निवेश्य विरहात्तिविजहो, कदाचिनिजहस्तेतं स्थापयित्वा च लालयामासेति तदाराधनतत्परा सा सारमेयादिऋरसचेम्योनितरां तं रक्षतिस्म, विविधस्वादुफलानि तदने ढौकयामास, सोऽपि तत्सर्वफलादिकंनिजप्रियाढौकितमनिच्छन्नपि जिजीविषुव॒भुजे । यतः-जीवञ्जीवयति हि यो-ज्ञातिजनं परिजनं च सुहृदश्च । तस्थ सफला गृहश्री-धिगनुपजीव्यां धनसमृद्धिम् ॥१॥ अथैकदागुणावली कुकुटंकरपञ्जरे निधाय चीरमतीसन्निधौ गत्वा तामभिवन्द्य दीर्घनिःश्वासपूरितास्या तदन्तिके निषसाद, तदा वीरमत्या सा भणिता-मुग्धे ? इमंदुष्टसमादाय मदन्तिके कथंसमागता ? अदृष्टव्यमुखमिमंमदृष्टितोदूरमपनय, अद्याऽपीमंवल्लभदृष्यात्वंनिरीक्षसे, तेनवनिर्लज्जादृश्यसे, सकृत्प्रबोधेन योनविजानाति स पशोरप्यधमा-यत:-उदीरितीर्थः पशुनाऽपि गृह्यते, वहन्ति नागाश्च हयाश्च नोदिताः । अनुक्तमप्यूहति पंण्डितो जना, परेङ्गितज्ञानफला हि बुद्धयः ॥ १॥ ___ अधुनाऽयंतियक्त्वंप्रापितोऽस्ति, अग्रे कीदृशींस्थितिमनुभविष्यतीतित्वज्ञास्यसि, यतोऽयमच्छिद्रान्वेषी जातस्तत्फलंसम्पूर्णमहमेनंदयिष्यामि, अस्य मुखमुद्रां तु विलोकय ? किमयंराज्यकरिष्यति? अस्य भाग्यराज्याई न विद्यते, सत्वरमुत्तिष्ठ, इमंगृहीवेतो याहि, पञ्जरस्थितोऽयं त्वया रक्षणीयः, कदाचिद प्ययंमत्सन्निधौ नाऽऽनेतव्यः । ततस्तत्कालमेव गुणावली For Private And Personlige Only
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy