SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ ॥चंद्रराजचरित्रम् ॥ तीयोलासेद्वितीय: | सर्गः॥ ॥८५॥ तद्यथा--मुखबाचालदोषेण, बध्यन्ते शुकसारिकाः । वास्तत्र न बध्यन्ते, मौनं सर्वार्थसाधनम् ॥१॥ प्रियसखि ? अविकृतचेतसा त्वया श्वश्रूसेवा विधातव्या, समयमनुपालयन्त्या भवत्याऽसौचरणायुधोयावजीपालनीयः । विचित्रा कर्मणां गतिरितिजिनेन्द्रोक्तिःसत्यैव । यतः-क नु कुलमकलङ्कमायतायाः, कनु रजनीचरसंगमापवादः । अयि खलु विषमः | पुराकृतानां, भवति हि जन्तुषु कर्मणां विपाकः ॥१॥क वनं गुरुवल्कभूषणं, नृपलक्ष्मीः क महेन्द्रवन्दिता । नियतं प्रतिकूलवर्तिनो--वत धातुश्चरितं सुदुःसहम् ॥ २॥ यात्रा निजभालपट्टलिखितं स्तोकं महद्वाधनं, तत्प्रामोति मरुस्थलेऽपि नितरां मेरौ ततो नाधिकम् । तद्धीरो भव वित्तवत्स कृपणां वृत्तिं वृथा मा कृथाः, कूपे पश्य पयोनिधावपि घटो गृहाति तुल्यं जलम् ॥३॥ अन्यच्च-जातः सूर्यकुले पिता दशरथः क्षोणीभुजामग्रणीः, सीता सत्यपरायणा प्रणयिनी यस्याऽनुजो लक्ष्मणः । दोर्दण्डेन समो नचाऽस्ति भुवने प्रत्यक्षविष्णुः स्वयं, रामो येन विडम्बितोऽपि विधिना चान्ये जने का कथा ? ॥४॥ ___ सांसारिकंसुखमभीप्सन्ती त्वं वीरमत्याःसम्बन्धमकास्तिथाऽपि विपरीतफलभाजनंजाताऽसि, दुर्जनसंगतिःसर्वदा विपदन्ता निगद्यते, यतः एकः खलोपि यदिनाम भवेत्सभायां, मोघीकरोति विदुषां निखिलप्रयासम् । एकाऽपि पूर्णमुदरं मधुरैः पदार्थे-- रालोड्य रेचयति हन्त न मक्षिका किम् ॥ १॥ ते दृष्टिमात्रपतिता अपि कस्य नात्र, क्षोभाय पश्मसदृशा अलकाः खलाश्च । नीचाः सदैव सविलासमलीकलग्ना-ये कृष्णतां कुटिलतामपि न त्यजन्ति ॥२॥ अधुनाऽयंतव मा तिर्यक्त्वंप्रपनोऽस्ति, नास्यप्रत्युपचारविधानेऽस्माकंशक्तिस्ततोवीरमतींसेवस्त्र, तामन्तरा नास्माकंकार्यासद्धिः, यदि मनुष्यरूपधारिणनिजपतिमवेचि ME५॥ For Private And Persone Only
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy