________________
ShriMahavir JanArchanaKendra
Acharya:shkailassagarsunGyanmandir
दासीगणेन शीतोपचारैःसा लब्धचेतनाऽक्रियत, ततस्तासान्त्वयितुं तत्सहचर्यःप्रबोधयामासुः । प्रियसखि ? अस्मिन्विषये कस्याऽप्यन्यस्य दोषोनास्ति, केवलंविधातैवोपालभ्यः । अन्यस्मै वृथा दोषः कुतस्त्वया प्रदीयते ? प्राक्तनदैवयोगेनेयंचिरपालिता राज्यलक्ष्मीरस्माभिरसेवनीया जाता, तत्र किमु विधातव्यम् ?, अत्र विमातुस्तवाऽपि च न दोषः, पुर र्जितंदैवमन्यथाकर्नु न कोऽपि प्रभुः । विधिलिखितवर्णाली सुधा न भवति, पूर्वोपार्जितानि कर्माणि भोक्तव्यानि, तीर्थकृचक्रवर्तिनोऽपि कर्मवशगास्तान्यवश्यंभुञ्जन्ति, तीन्येषांका कथा ? यतः-अवश्यमेव भोक्तव्यं, कृतं कर्म शुभाशुभम् । न तान्यभुक्त्वा मनुजालभन्ते शान्तिमुत्तमाम् ॥2॥ यादृशंकर्म येन विहितं तादृशं तेन कर्म भोक्तव्यमेव-तस्मादधुना सन्तोष एव परमंसाधनम्यदुक्तम्-सन्तोषाऽमृततृप्तानां, यत्सुखं शान्तचेतसाम् । कुतस्तत्तृप्तिहीनानां, शोकसंविग्नचेतसाम् ।। १॥ हे खामिनि? येन चागर्भ रक्षणं विहितं सैव विश्वपालकोऽधुनाऽस्माकंविघ्नविघातकोभविष्यति । तथाच-यो हि गर्भगतस्यापि, वृत्तिं कपितवान्स्वयम् । शेषवृत्तिविधाने च, स किं सुप्तोऽथवा मृतः ॥ १॥ मनीषिभिरचिन्तितदुःखाक्रान्तिमालोक्य विषादो न विधातव्यः, चक्रवत्सुखासुखान्यतिवर्तन्ते-यथाच-अचिन्तितानि दुःखानि, यथैवायान्ति देहिनाम् । सुखान्यपि तथा मन्ये, दैन्यमत्राऽतिरिच्यते ॥ १॥ __ अतोदैन्यावस्थापरित्यज्य समवृत्त्या वर्तितव्यम् । यावदयंकुक्कुटरूपेण चन्द्रराजोनयनानन्दजनयति, तावत्त्वंपतिवत्नी विराजसे, इतिमन्यमाना त्वंप्राप्तकालंतत्सेवनेन गमयस्त्र, पुनःकियान्समयस्त्यया प्रतीक्षणीयः, यतोऽतिहितकारिणी श्वश्रूस्तवकार्यसाधिका वर्त्तते १११ योपा वृत्तान्तमिदंज्ञास्यति चेदत्र पुनरागत्य किमप्यनन्तरंकरिष्यति, तस्मादिदानींतुष्णींभावःसुखकरः।
For Private And Personlige Only