SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ ShriMahavir JanArchanaKendra Acharya:shkailassagarsunGyanmandir दासीगणेन शीतोपचारैःसा लब्धचेतनाऽक्रियत, ततस्तासान्त्वयितुं तत्सहचर्यःप्रबोधयामासुः । प्रियसखि ? अस्मिन्विषये कस्याऽप्यन्यस्य दोषोनास्ति, केवलंविधातैवोपालभ्यः । अन्यस्मै वृथा दोषः कुतस्त्वया प्रदीयते ? प्राक्तनदैवयोगेनेयंचिरपालिता राज्यलक्ष्मीरस्माभिरसेवनीया जाता, तत्र किमु विधातव्यम् ?, अत्र विमातुस्तवाऽपि च न दोषः, पुर र्जितंदैवमन्यथाकर्नु न कोऽपि प्रभुः । विधिलिखितवर्णाली सुधा न भवति, पूर्वोपार्जितानि कर्माणि भोक्तव्यानि, तीर्थकृचक्रवर्तिनोऽपि कर्मवशगास्तान्यवश्यंभुञ्जन्ति, तीन्येषांका कथा ? यतः-अवश्यमेव भोक्तव्यं, कृतं कर्म शुभाशुभम् । न तान्यभुक्त्वा मनुजालभन्ते शान्तिमुत्तमाम् ॥2॥ यादृशंकर्म येन विहितं तादृशं तेन कर्म भोक्तव्यमेव-तस्मादधुना सन्तोष एव परमंसाधनम्यदुक्तम्-सन्तोषाऽमृततृप्तानां, यत्सुखं शान्तचेतसाम् । कुतस्तत्तृप्तिहीनानां, शोकसंविग्नचेतसाम् ।। १॥ हे खामिनि? येन चागर्भ रक्षणं विहितं सैव विश्वपालकोऽधुनाऽस्माकंविघ्नविघातकोभविष्यति । तथाच-यो हि गर्भगतस्यापि, वृत्तिं कपितवान्स्वयम् । शेषवृत्तिविधाने च, स किं सुप्तोऽथवा मृतः ॥ १॥ मनीषिभिरचिन्तितदुःखाक्रान्तिमालोक्य विषादो न विधातव्यः, चक्रवत्सुखासुखान्यतिवर्तन्ते-यथाच-अचिन्तितानि दुःखानि, यथैवायान्ति देहिनाम् । सुखान्यपि तथा मन्ये, दैन्यमत्राऽतिरिच्यते ॥ १॥ __ अतोदैन्यावस्थापरित्यज्य समवृत्त्या वर्तितव्यम् । यावदयंकुक्कुटरूपेण चन्द्रराजोनयनानन्दजनयति, तावत्त्वंपतिवत्नी विराजसे, इतिमन्यमाना त्वंप्राप्तकालंतत्सेवनेन गमयस्त्र, पुनःकियान्समयस्त्यया प्रतीक्षणीयः, यतोऽतिहितकारिणी श्वश्रूस्तवकार्यसाधिका वर्त्तते १११ योपा वृत्तान्तमिदंज्ञास्यति चेदत्र पुनरागत्य किमप्यनन्तरंकरिष्यति, तस्मादिदानींतुष्णींभावःसुखकरः। For Private And Personlige Only
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy