SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ Acharyasamagranema ॥चंद्रराजचरित्रम् ॥ तीयोल्लास द्वितीयः सर्गः॥ ८४॥ इति सम्यग्विधिविलासमवधार्यसा निजोत्सङ्गे कुछुटनिधायकरणतमुहुः स्पृशन्ती नयनाम्बुधाराभिश्वस्नापयन्ती रुद्धकण्ठीवभूव । ॥ इति श्रीचन्द्रराजचरित्रे तृतीयोल्लासे प्रथमःसर्गः ॥१॥ ___अथ विलपन्ती सा गुणावली प्राह-स्वामिन् ? यस्मिन्मस्तके मणिप्रभाभिर्भासमानः किरीटोव्यराजत, तदधुना लोहितपिच्छचूडांबिभर्ति, अहो ? चणेन तन्महिमाव्यलुप्यतयन्मौलिमालोक्य महाप्रभावं, वैरायमाणा अपि निर्विकाराः। व तद्गतं तैजसमद्भुतं प्रभो ?चित्राहि दैवस्य कृतिर्विलोक्यते ॥१॥ प्राणप्रिय ? योदेहोऽनालङ्कारवासोभिर्व्यरुचत्तदिदं ते वपुः साम्प्रतमवद्यपिच्छगुच्छैरावृतंदृश्यते, तथैवकटीग्रदेशे त्वंपुरा वैरिवारभयप्रदंयत्खड्गरत्नमधारयस्तत्स्थानेऽधुना शस्त्रायमाणा वक्रतामापना नखावलिर्विलोक्यते । पुनःस्वमनसि सा व्यचिन्तयत् , पुरा योदिनमणावुदिते बन्दिजनैःस्तुतिगीतिमङ्गलैर्विबोध्यमानोमणिमयशयनं जहातिस्म, सोऽधुनायामिन्या| श्वरमयामे प्रचण्डध्वनिभिर्लोकान्विबोधयन्विनिद्रोभवति, यःपुरा मनोऽभीष्टमधुरभोजनेन तृप्तिममन्यत, सोधुनाऽवकरचयाँश्चरणाभ्यामुत्खाय प्राणवृत्तिं विदधाति, यन्मुखेन योहृदयङ्गमानि वचनानि व्याहरलोकप्रियोऽभवत् , सोधुनाऽमङ्गलसूचकान् शब्दानुच्चरति, यः पुरा रत्नसिंहासनमारुह्य सामन्तपरिवारवारितोमागधगणैःस्तूयतेस्म, सैवाद्यानहभूमौ परिभ्रमलोके निन्द्यतमांस्थितिमापनः । यापुरा सुवर्णदोलामारूढोऽनुजीविभिरसेव्यत, सोऽधुना पञ्जरस्थितो लोहशलाकामवलम्ब्य दोलनक्रीडा मनुभवति । हा ? दैव ? क्रूरतांद्योतयता त्वया किमिदंविहितम् ? आकस्मिकोऽयंत्रज्रपातःसुकुमाराङ्गया मया कथंसह्यते ? नूनंविधात्रा मे हृदयंवज्रमयनिर्मितमन्यथा कथं न विदीर्येत ? एवं मुहुविलपन्ती सा मूर्छामवाप्य भूपीठेऽलुठत् । पार्श्ववर्तिना ||1८४॥ For And Personale Only
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy