________________
ShriMahavir JanArchanaKendra
Acharya:shaKailassagarsunGyanmandir
इति गुणावल्याः प्रार्थितमाकर्ण्य भृशंकुपिता वीरमती जगौ, मानिनि ? साम्प्रतमधिकतरं मा अहि, अन्यथा जिहादोषेण तवाऽपि दुःस्थितिर्भविष्यति, भूरिप्रकोपनेन च तवाऽशुभंभविष्यति. यतःक्रोधानलो यत्र समुत्थितो द्राक् , प्रज्वालयत्यन्यनिजं न वेत्ति । बुद्धवैवमर्थज्ञजनेन तस्मा-त्कोपप्रदोषो न विधापनीयः॥१॥
अतस्त्वमपि निजपतिजातिमनुसर्तुमिच्छसिचेदितोहि, इत्थं वीरमत्याः वचनपारुष्यंश्रुत्वा गुणावली विहितमौना दीनवदस्थात् । बीरमती च सचरं ततः समुत्थाय स्वस्थानमगमत् , ततोगुणावली व्यचिन्तयत्-अहो ? क्षणमात्रेण किंजातम् !
दैवगतिर्बलीयसी, " न जाने जानकीनाथ ? प्रभाते कि भविष्यति?" इत्युक्तिरधुना सत्या जाता, दिगन्तकीर्त्तिरप्ययंभूपतिः || पक्षित्वंप्राप्तः, विधातुर्लेखमन्यथाकत्तुंकः समर्थः ? यदुक्तम्-भगवन्तौ जगन्नेत्रे, सूर्याचन्द्रमसावपि । पश्य गच्छत एवास्तं, नियतिः केन लङ्घयते ! ॥१॥ किं करोति नरः प्राज्ञः, शूरो वाऽप्यथ पण्डितः। दैवं यस्य फलान्वेषि, करोति विफलाः क्रियाः ॥२॥ स्वच्छन्दचारिणो विधेईपरीत्यं कियदुधाव्यते ? केचित् कृतिनस्तथैव ब्याहरन्ति-पिबन्ति मधु पोषु, भृङ्गाः केसरधूसराः । हंसाः शैवालमश्नन्ति, धिग्दैवमसमञ्जसम् ॥ १॥
तथाच-अघटितघटित घटयति, सुघटितघटितानि दुर्घटीकुरुते । विधिरेव तानि घटयति, यानि पुमानैव चिन्तयति ॥२॥ अन्यच्च-विकटाष्टव्यामटनं, शैलारोहणमपानिधेस्तरणम् । निगडं गुहाप्रवेशो-विधिपरिपाकः कथं न संधार्यः ॥३॥ न हि भवति यनभाव्यं, भवति च भाव्यं विनाऽपि यत्नेन । करतलगतमपि नश्यति, यस्य हि भवितव्यता नास्ति ॥४॥
For Private And Personlige Only