SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ ShriMahavir JanArchanaKendra Achanach agus Gyan ॥ चंद्रराजन इत्थंगणावलीगदितवचनानि समाकण्ये किश्चिद्दयाभावा सा तदीयंवचनममन्यत, परन्त्वविनीतस्याऽस्य जीवितंनिष्फलं-HTतीयोलासे चरित्रम् ॥ विधेयमितिनिश्चित्य वीरमत्या मतिहीनया मन्त्रितोदवरकोऽदृश्यस्तत्पादे निबद्धः । यतः प्रथमः सद्बोधवाक्यानि हृदि स्पृशन्ति नो, स्पृशन्ति चेन्नैव सुकृत्यमाजि!। हालाहलं भव्यसुधानुसङ्गति, लब्ध्वापि सौख्याय ITI 1८३॥ सर्गः॥ न जायते कचित् ॥ १॥ मन्त्रितेन तेन दवरकेण तत्वणंमनुष्यदेहंपरित्यज्य स कुक्कुटतामियाय, अहो ? मन्त्रमाहात्म्यम् ? मन्त्रप्रभावेण किन सिध्यति?॥ यादृशं बीजमुप्तं हि, तादृशं जायते फलम् । मन्त्रस्तु योजितः सर्व, फलत्याशु समीहितम् ॥१॥ अथ चरणायुधस्वरूपंनिजपर्तिनिरीक्ष्य निर्विममानसा गुणावली गतसर्वस्वेव वीरमत्याश्चरणयोर्निपत्य दीनोक्त्या रुद्धकण्ठी भणतिस्म-श्वभूवयें ? किमिदंजनानहत्वया विहितम् ? विभूषितराज्यासनो मे भर्चा रभसवृत्या भवत्या जनैनिन्धमानमिदं तिर्यक्त्वंप्रापितः, मातः ? मत्प्रार्थनया पुनस्तस्मै मानवत्वंदेहि, रोषभावंपरिहृत्य तस्मिन्कृपावती भव ? आवयोरक्षकोऽयमेक A एव समस्ति, नाऽन्यस्मिन्नस्माकंदृष्टिर्विश्राम्पति, अतः सर्वोपायैः संरक्षणीयोऽयंनरोत्तमः । तद्यथा* यस्मिन्कुले यः पुरुषः प्रधानः, स सर्वयत्नैः परिरक्षणीयः । तस्मिन्विनष्टे स्वकुलं विनष्टं, न नामिभङ्गे घरका वहन्ति ॥१॥ भगवति ? बुद्ध्या वयसा च ज्येष्ठाऽसि, अहन्त्वुभयथा बालत्वमाश्रयामि, भवत्यै यद्रोचते तद्विधीयताम् , त्वदग्रेऽधिकं वक्तुमयोग्याऽस्मि, तथाऽपि मयि कृपांविधायामुमानवरूपभाजंविधेहि, यादृक्तादृगपि तवसूनुर्निगद्यते, राज्यस्थितिरप्यनेनैव स्थास्यति, तमन्तरा राज्यव्यवहारोविलयंयास्यति, राज्यकर्त्ता काऽपि विहगो नैव दृष्टः श्रुतोऽपिन अविक्रमं नैव नराधिपत्वं, नरोत्तमश्चैव धरां प्रशास्ति । विहङ्गराजोऽपि निदेशहारी, दृष्टःश्रुतो राज्यधरो न लोके ॥१॥ ॥८३॥ For Private And Personlige Only
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy