SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ Acana Shagen Gym तद्यथा-यस्मिन्दृष्ट चीयतेऽवद्यराशि-यस्मिन्प्राप्ते लभ्यते ज्ञानराशिः । यस्मिन्गीते तीर्यते वारिराशि-यस्मिंस्तृष्टे चाक्षयः पुण्यराशिः॥१॥ किश्च संमिलचतुर्दशसहस्रापगे गङ्गासिन्धू सरिद्वरे, यं द्वीप-सततं पावयतः। यमिश्चार्यदेशानां सार्द्धपञ्चविंशतिस्तन्मध्येऽखण्डविलासी लक्ष्मीवान् विधुदीधितिप्रकाशैरुदण्डैः पयोजखण्डैनिश्चिन्हैरिव परितो विराजमानः सकलविषयाणामधिपतिः पूर्वदेशोऽतिरमणीयतां बिभर्ति । भानुमाल्यपि यमासाद्य प्राप्नोत्युदयताम् । जिनेन्द्राश्च तत्र लब्धकेवला विशेषतो विराजन्ते, निशाकरोऽपि तमेव देशमासाद्य पूर्णकलो भवति, स्वर्धन्यपि चोणीपृष्ठे लुठन्ती दुरितचयचमूं निर्भरं भसंयन्ती कनकगिरिगुहाखण्डगण्डशैलात्प्रस्खलन्ती पाथोषिं पूरयन्ती तत्र प्रवहति, यस्मिन्नतिपीवरस्तनकलशद्वयभारार्दिता मुहुरुत्थातुमशक्ता विदग्धशालिगोप्यो निजगीतरवेण स्फुटकलमाग्रयञ्जरीणां भक्षक हरिणनिकुरम्ब विमोहयन्ति. यत्र चीत्कारनिनदबधिरीकृता ऽखिलदिगन्तरतएवाहानं कुर्वद्भिरिवेक्षुयन्त्रैः समाकृष्टाः पथिकवृन्दाः सरसरसामृतं पिबन्तोऽध्यपरिश्रमं न विदन्ति, यत्र | समाश्रितानां सन्तापवितानपरिमोषकास्तुङ्गतामादधानाः फलसम्पद्भिर्नमन्तःसच्छाया भूमिरुहाः सदैव सरसतया महद्भिस्तुल्यता | विभ्रति, अविरलैरकृष्टपच्यैर्विपुलफलशालिभिरशेषधान्यैः सम्पन्नं यं दुर्जनाऽवर्णवादा दोषातीतं पुमांसमिव ग्रहोद्भूता अवग्रहाः स्प्रष्टुमप्रभवः । तद्भूभामिनीभालतिलकायमानाऽखिलाऽमानवस्तुविभूषिता, नीलगिरिप्रतिमविलोलकल्लोलमालयाऽपरिमितकुक्षिणा स्वकीयेन वारिखातेन तद्रत्नान्यमीप्सुना पयोराशिनेव समन्ततो वेष्टिता, शशाङ्कबिम्बचुम्बनोत्सुकैः संगीतध्वनि | मुखरैः प्रासादनिकरैविराजमाना समस्त्याभापुरी प्रथीयसी, महाविभवसम्पन्नां यामवलोक्य लङ्काऽलकेऽपि जिहीतः । For Private And Persone
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy