________________
॥ चंद्रराज- || कृतकृत्योजज्ञे । अथभूपप्रधानौ निवृत्तिपथगामुको दानपुण्यानि कुर्वन्तौ शुद्धात्मानन्दरसिकौ तीर्थयात्राप्रभावेण स्वर्गसुखंभेजतुः। तृतीयोन्चासे चरित्रम् ॥ अस्य दृष्टान्तस्य सारस्त्वियानेव विभावनीयः, यत्साराऽसारविचारमकृत्वा येऽयोग्यनिमित्तैराकृष्टा विपरीतभावनाभाविताः प्रथमः
साहसंविदधते, ते नराधमा इहाऽमुत्र भृशंदुःखिनोभवन्ति, ये च धृतधैर्याः शान्तवृत्त्या सत्याऽसत्ययोनिश्चयंविधाय कार्यरता सर्गः॥ ॥ २॥
| भवन्ति, ते निपुणधियोदुस्तरमापत्पयोधितरन्ति, राजसत्ताऽऽद्यधिकारंलब्ध्वाऽपि ये सदुपयोगतया वर्तन्ते तेषामेव मानवजन्म-* सफलमात्मकल्याणश्च सुलभं भवेद् । अतः पूज्यमातृके ? यावदहंजीवामि तावन्मदीयंसौभाग्यमखण्डितमस्त्विति त्वया प्रसादोविधीयताम् । प्रसारितोत्सङ्गाऽहंमुहुस्त्वांप्रार्थयामि, भर्तृमत्यै मे कृपादानंदेहि,जननि तव क्रोधानलज्वाला मया नसह्यते, दौभाग्यमेतन्मे प्रकटितमन्ये, यदनेन तव च्छिद्राणि गवेषितानि, मूढधिया मयाऽपि भाविनी स्वाऽनर्थश्रेणिने चिन्तिता, यतस्तद्वृत्तान्तत्वदने प्रकाशितम् । कार्यदक्षाऽप्यहमन्यासङ्गेन विमूढमतिर्जाता. अधुना त्वदश्चिताऽहकिं करोमि क गच्छामि ? कमप्युपायं न वेधि, अधुना भूयान् पश्चात्तापो में जायते, भगवति ? पुत्र: कुपुत्रो भवति, माता कुमाता न भवतितदुक्तमन्यत्र-जगन्मातर्मातस्तवचरणसेवा न रचिता, न वा दत्तं देवि ? द्रविणमपि भूयस्तव मया ।
तथाऽपि त्वं स्नेहं, मयि निरुपम यत्प्रकुरुषे, कुपुत्रो जायेत, क्वचिदपि कुमाता न भवति ॥१॥ हे मातस्त्वमतिदक्षा विद्यसे, अयन्तु बालवयास्त्वदने गण्यते, जगव्यवहारविधुरोऽयं कार्याऽकार्यनावैति. पुनस्त्वंकमप्यनर्थकरिष्यसिचेदनेन राज्यवैभवेन मे किंफलम् ? मम जीवितं सकलंधलिग्रस्तंभविष्यति, तस्मात्सर्वथामत्पतिविमुच्य प्रसादविधेहि, मयि कृपालुभवसि चेदस्मै जीवितदानंदेहि, एष स्वमनसि ज्ञास्यति चेदियदपि न्यून न जातम् । पिपीलिकामुद्दिश्य
For Private And Personale Only