________________
Acharya Shri Kallassogariun Granmands
न्तयम् , इदंनटपेटकंचिरकालादस्मिनगरे द्रव्यकासया नृपनिदेशेन विविधनाट्यकला प्रदर्शयन्नृत्यति, तथैव निजद्रव्यव्ययेन भोजनादिनिर्वाहंकरोति, निर्गमितद्रव्या इमे दीनस्थितिमनुभवन्ति, तदपि भूपतिःसचिवानुमतःवयंकिमपि न दत्तेऽन्यानपि निषेधयति, इतिगुरुतरमन्यायप्रवर्त्तयति सप्रधाने नरेशे लोकान्तरं यातेसति नटानायथाऽभिलषितंदानंमिलिष्यति, राज्यसम्पत्तिरप्यस्मत्स्वाधीना भविष्यति, इतिसंप्रधार्य सचिवसनुसमेतोऽहंखड्गसहायोयुवायमसदननेतुंनिजस्थानान्निर्गत्य भवत्सन्निधौ यावसमागतस्तावत्कौतुकितोनाव्यविलोकितुमुपाविशम् । ततोनटाधिपोद्गीतकाव्यरहस्यविज्ञाय स्वात्मानं विनिन्दितुंलग्नः, स्वपितबधोद्यतमामधमंधिगस्तु, साम्प्रतंपितृजीवितव्यस्तोकमवशिष्यते, स्वयमेवायुःक्षयेण कालधर्मगमिष्यति । मुधेदंदुरन्तदुःखजनकदुश्चिन्तनंविहितम् , तात? अयंसद्बोधोनाव्यनिरीक्षणादावयोर्लब्धः । अतोऽयंनटराजोऽस्मन्महोपकारी सर्वानर्थनिवारकश्च समजनि, ततस्तेषांसर्वस्वदानमपि स्तोकतरमेव विभाव्यते । नृपतिःसचिवोऽन्ये द्रष्टारवेदमखिलवृत्तान्तनिशम्य चमत्कृताः परमविस्मयमेनिरे । ततोभूपतिर्मन्त्रिणा सार्कमन्त्रयति-कदर्यगुणकक्षीकरणेन भूरितरोऽन्याय आवाभ्यामुररीकृतः । अस्तु, अधुना किमपि न विनष्टम् , ' यदा जागर्ति तदा प्रभातः,'' यतोविस्मृतिस्ततःपुनर्गणनीयम् ,' एवमनेकधा कृतपश्चात्तापो. भूपतिर्भूशंवित्तदानेन नर्तकानयाचकान्विनिर्ममे. ततोगृहीतराजसत्काराः प्रमुदितमानसा नटाः स्वस्थानंजग्मुः। तपस्विनञ्च नृपो | निर्बन्धनंविधाय निजाश्रमंव्यसृजत् । सोऽपि पुनः स्वाश्रमंगत्वा परलोकसुखावहंतपश्चरणसमारराध. अथसन्तुष्टमतिर्भूपतिर्निजकुमारिकांशीलगुणजातिवयःसमानेन केनचिद्राजकुमारेण सार्कसमहोत्सर्वप्रभूतवैभवेन परिणाय्यप्रमुदितः पौरान्प्रमोदयामास । विषयव्यावृत्तात्मा धर्मकर्मणि समुद्यतोभूपोयोग्यवयसंनिजंकुमारंराज्यविष्टरे स्थापयामास. प्रधानपुत्रञ्चनिजपितुःस्थानेनिवेश्य
For Private And Personale Only