________________
ShriMahavir Jain ArachanaKendra
Achanach
sagan Gyaan
॥चंद्रराज
चरित्रम् ॥
तृतीयोनासे
प्रथमः सर्गः॥
॥ ८१॥
तात ? भवानतीव धनलुब्धोऽस्ति, तस्मात्कपर्दिकामात्रमपित्वंधनव्ययनकरोषि, सचिवोऽपि त्वबुद्धिदायकस्तथाविधोमिलितः, अतःप्राप्तयौवनामांविलोकमानस्त्वं विवाहचिन्तांनाकार्षीः, तदुःखेन दुःखिताऽहं कूपवापीसरोद्रहेषुक्कापिझम्पां दत्वा प्राणत्यागंविधातुंद्रुतंनिजप्रासादाद्रज्जुप्रयोगेण भूप्रदेशमधिगम्य राजपथमव्रजम् , तावन्नाटकनिरीक्ष्य तद्विलोकनाय तत्रैवोपाविशम् । ततोनटाधिराजगदितकाव्येनाऽहमितिप्रावोधम् , दुःखमयःकालोमया बहुर्गमितः, अधुना स्वल्पःकालोमया सोढव्यः, तस्मात्साहसंकत्तुंसर्वथाऽनुचितमेव, स्वयमेव जनकास्तोकसमयेन महुःखंनिवर्तयिष्यतीतिसद्बुद्धिदायकोऽयंनटाधिराजोऽस्ति, अनेन नटराजेन स्वात्मघातोद्यताया मे जीवितदानंप्रत्यर्पितम् , अतोऽस्मै लक्षमून्यंहारंवितरन्त्यामयाकिश्चिदपि नदचमितिमन्ये । ततोनिजकुमारंसमाहूय नृपतिर्बभाषे-कुमारेन्द्र ? किमपेक्ष्य त्वया नर्तकेम्योनिजाङ्गलग्ना अलङ्कारा प्रदत्ताः? कुमारोव्याहार्षीततात ? भवान्सचिवश्वोभी भूरितरंकापर्ण्यभजतः, मरणावसरे युवा सकलंनिधिस्थितंद्रव्यंगृहीत्वैव किलोकान्तरंगमिष्यथः ? यतः समयोचितंदानादिकर्मणि धनव्ययं न कुरुथः, केवलंतत्सञ्चयेनकिम् ? ___यतः-दानंभोगोनाश-स्तिस्रो गतयो भवन्ति वित्तस्य । यो न ददाति न मुले, तृतीया गतिर्भवति तस्य ॥१॥
धर्मनिमित्तकोधनव्ययस्तु स्वाप्निकोऽपि युष्माभ्यां न रोचते, परंलुब्धमानसा एवं न विदन्ति, यद्धर्ममूला हि सम्पत्तयोमहता कष्टेन लब्धा अपि निजरक्षितारंभूमिस्थिता अधःपातयन्ति, तत्रीस्थतास्ता मुधा नश्यन्ति, लोकान्तरेऽपि न सहायंकुर्वन्ति । यतः-धनानिभूमौ पशवश्वगोष्ठे, भार्या गृहद्वारि जनाःस्मशाने । देहश्चितायां परलोकमार्गे, धर्मानुगोगच्छति जीवएकः ॥१।
अहो ? राजनीतिं वहमानयोयुवयोरपि धर्मविमूढताकीदृशीविद्यते ? तथैव वांकृतघ्नतांविलोक्य ससचिवसुनुरहंन्यचि-
॥
For Private And Personlige Only