________________
ShriMahavir JanArchanaKendra
Acharya:shkailassagarsunGyanmandir
Alन विधेया ' इतिध्यायन्तस्तेभ्यःकङ्कणमुद्रिकाराङ्कवादिविविधवस्त्राण्यर्पयामासुः । एवंसर्वतोनिरर्गलदानवृष्ट्या भूयान्द्रव्यराशिस्तत्र क्षणात्सञ्जातः, तदनर्गलवस्तुनिचयंविलोक्य नटपेटकंभृशंप्रमुदितंबभूव, विलोक्यतादेहिनधैिर्यकीटग्विधं फलंजनयति ?
चिरं सोढं दुःखं, धृतवरमहाधैर्यकवचैः, निजाऽभीष्टं लब्धं, सुकलितकलाकर्मविभवैः ।
नटद्भिः शैलूपैः, प्रमुदितजनेम्पः फलमिदं, सदा सम्पत्पात्रं, भवति हि जनो धैर्यवसतिः ॥ १।। सकलेऽपि सभ्यजने दानंवितीर्णे नृपतिःकाँस्कानरान्दण्डयेत् ? उपायशून्योऽपि स तदानींप्रथमं तं परिव्राजकंनिजसन्निधौ समाकार्य पृच्छतिस्म, तापसेश्वर ? अस्य नाट्यस्य विलोकनेन तव चेतसि तादृशःक आनन्दरसोजातः ? येन तुष्टीभूतेन भवता स्वकीयमक्षयपात्रमस्मै नटाधिराजाय प्रादायि, तदाकर्ण्य तापसःप्रावोचत्-नराधीश ? चिरंतपश्चरणसमाचरता मया शैवलिनीतटवर्तिमकरमकरीमिथुनंमैथुनासक्तंव्यलोकि, तेन व्याकुलितचेतसा मया व्यचिन्ति, अद्यतपोबलेननृपतिनिहत्य तन्नगरीश्चप्रज्वाल्य राजकुमारीपरिणीय यथेच्छंविषयभोगानहंभोल्यामीति दुर्ध्यानपरायणोऽहंयावन्निजाश्रमानगरान्तःप्राविशं, तावन्नृत्यगीतादिविधायकंनटमण्डलंतद्वीक्षणैकदत्तावधानजनसमूहश्च दृष्ट्वा निजकार्यभङ्गविधाय सद्योहमत्रप्रेक्षकसभायांसंस्थितः। प्राप्तसमयेन नटाधिपेन पठितंप्रागुक्तंकाव्यंविबुध्य मन्मानसगेहादसत्यभावनादतिःक्षणात्प्रणश्य कापि न्यलीयत, अतोऽयं नटाधिराजोदुरन्तभवोदधौ निमजतोमे सद्बुद्धिदाता गुरुरितिविज्ञाय तस्मैमुदितेन मयाऽक्षयपात्रंवितीर्णम् , एवंपरिव्राजकवृत्तान्तंनिशम्य नृपसचिवौ परमंविस्मयंप्रापतुः। ततोदानदक्षांनिजकनीखान्तिके समाहूय नृपतिःप्रावोचत्-वत्से ? नाट्यनिरीच्यास्माभिर्दानप्रदानाय करकमलो न प्रसारितस्तथाऽपि त्वया केन हेतुना लक्षमूल्योहारोनटेभ्योवितीर्णः ? नृपसुता जगाद
For Private And Personlige Only