________________
Shri Mahavir Jain Aradhana Kendra
चंद्रराज
चरित्रम् ॥
॥ ८० ॥
---****+******++++++
www.kobatirth.org
Acharya Shri Kaassagarsun Gyanmandr
For Private And Personal Use Only
प्रसारित: ? रे दूताः ? गृह्णीत गृह्णीत, दानविधायिनंतमधर्मपरिचार के द्राक् प्रक्षिपत, इतिराजनिदेशमवाप्य नियोगिनस्तं परिवा- तृतीयोला से निगडितावयवं कारागृहे निक्षिपन्ति, अत्रान्तरे पुंवेषधारिणी भूपकन्याऽपि विज्ञातनटाधिपादित काव्यतत्वा स्वयमेव प्रबुद्धा व्यचिन्तयत्, हा धिग्मां, लोकद्वय विनिन्द्यं किमिदं मया कामार्त्तचेतसा ध्यातम् ? समयं प्रतीचमाणाया मे भूयान्कालोव्यतीतः, अधुना मदीयजनकोमै कस्मै योग्यवराय मांप्रदास्यति, किंवाऽगामिनि परस्मिन्वा वत्सरे स्ववश्यं मे पाणिग्रहणमहोत्सवोभविष्यति अस्मिन्विषये क्षुद्रजनोचिता काप्यधृतिर्मया न विधेयेतिविचिन्तयन्ती साऽपि गुरुबुद्ध्या तस्मै नटाधिपाय लक्षमून्यंमौतिहारं निजक पीठादुतार्य वितरतिस्म, अमूल्यं तन्मौक्तिकहारं लब्ध्वा प्रमुदितहृदयाः सर्वे नटास्तत्प्रशंसां कर्त्तु नव्यरमन्, तावकर्णस्तत्र समानि तत्प्रशंसावचनानि निशम्य भूभृतो मनोगृहं भृशंप्रदीप्तः क्रोधान लोदहतिस्म, निजशासनभङ्गकारिणींपुरुषद्वेषस्वपुत्रमपि क्रोधोद्धरमानसोऽवनिपतिः सहसा स्वाधीनीचकार, तदानीं राजकुमारोऽपि नटाधिराजवचनंस्मरन्बोधमवाप, अस्मिन्संसारे पितृतुल्यं सुखप्रदंतीर्थं न विद्यते, पितृसेवनेन स्वच्छ मतयः सुताः सुखिनो भवन्ति पितरंनिहन्तुसमुद्यतंमांधिगस्तु, तोराज्यलोभादिसमाकृष्टेन मया दुर्जनोचिताऽसद्भावना विहिता, परन्त्वयंमे जनकथरमामवस्थामनुभवन्कियन्तं कालंजीविष्यनिस्तोकतरमायुरवशिष्टंविद्यतेऽस्य, सर्वलोकैर्विनिन्दितमिदंपितृवधात्मकं दुष्कर्म विधातुमुद्यताममेहामुत्रातिघोराणि दुखान्यभविष्य निति ध्यायता तेनाऽपि सद्बोधदायिने नटाधिपतये निजाङ्गलग्ना अलङ्कारा वितीर्णा । तथैवसंगृहीतनटराजवचनसारः प्रधानमृनुरपि नृपाज्ञामवगणय्य निजसत्काभरणादिप्रदानेन नाट्यकारान्प्रणियतिस्म, ततस्तयोः कुमारयोर्दानप्रशंसांवितन्वततिषांनाय्येन रञ्जिताः पौराः सर्वे यद्भावि तद्भवतु,” चिरमत्रस्थिता निजधनेन दिनानि यापयन्तोदीना इमे याचमाना निराशा
*0++10+-++******+**03••***
प्रथमः
सर्गः ॥
॥ ८० ॥