SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ ShriMahavir JanArchanaKendra Achanh sagan Gyaan चिरंनाव्यविधानेन परिश्रान्ता इमे स्वयमेव स्वमार्गमार्गयिष्यन्ति, एवञ्चधनव्ययोऽपि कश्चिन्मे न भविष्यति । नर्तकाश्च मनसैवंध्यायन्ति, चिरन्तनप्रयासेनामाकंबहुतरद्रव्यलाभो न दुर्लभोभावी, एवमाशापाशनिबद्धचेतसस्ते नाट्यविदोबहून्वासरानिर्गमयामासुः। चिरंविदेशभ्रमणेन श्रान्तानां तेषां मानसानि निजकुटुम्बपरिवारोभृशंदुनोतिस्म, ततोधृतधैर्यकुञ्चुकोनटवरस्तानबोधयत् , भो? नर्तकाः? अधुनाऽधैर्य मा कुरुत, शान्तिद्रुमस्य फलानि मिष्टानि भवन्ति, मा मुह्यत, तुष्टे भूपतौ काऽपि चिन्ता न स्थास्यति, अचिरादेवासाकविषमः कालोविनक्ष्यति, इत्थं सर्वाचनकानाश्वासयता नटवरेण नाट्यपदकं विहितम् , ततो नृपादेशेन सप्तमंचनाटकतैः प्रारभ्यत, परन्तु मर्यादितंसकलंकार्यविभाति, मर्यादातीतसर्वकार्यनिरादरंजायते सर्वेषाम् , चिरन्तनमुधानर्तनश्रमेण निर्विमोनिराशमानसोनृत्यकुर्वाणोनटः स्वक्रियाकरणे निरुत्सुकोयथाकथश्चित्खेलयति । अत्रान्तरेऽस्यैवनगरस्य परिसरे नानातरुखण्डमण्डिते सुरम्ये मदकलकोकिलानादसनादिते चैकस्मिन्चनप्रदेशे भद्रावतीनामधेया भद्राऽऽपगा समस्ति, सारसकादम्बकलहंसादिविविधपक्षिश्रेणिविराजते तस्यास्तीरप्रदेशे कश्चित्तापसोद्वादशवर्षाऽवधिकंतपस्तेपे, तसिस्तपसि वर्षद्वयावशिष्टे | सत्येकदा तस्याः सरितस्तटे स तापसः संभोगासक्तमकरयुगलंवीक्ष्य मदनेन व्याकुलितचित्तश्चिन्तयितुंलग्नः, अद्य खलु शुभ करनगरींप्रज्वाल्य राजकन्याश्चमयि रागिणींविधाय तया साईभोगसुखसुखेनाऽनुभवामीतिनिश्चित्य भृशंकामातः स तमिस्रायांनगरान्तः प्रविवेश, राजवर्मनि समागच्छजनानांगमनागमनंवीक्ष्य कौतुकितः स नाट्यभूमि जगाम, मनोहरंनृत्यकुर्वाणंनटपेटकविलोक्य प्रेक्षणरसिकः स तत्रैव राजसभायामुपविष्टः । “प्रथमोपस्थितलाभः प्राज्ञैर्नपरिहर्त्तव्यः," चिकीर्षितं कार्यन्तु पश्चात्साधयिष्यामीतिविचिन्त्य प्रशान्तभावः स नृत्यविलोकनकप्रहितेषणोनाटकंत्रीदते । तथैवचन्द्रप्रभाभिधेया प्राप्तयौवना For Private And Personlige Only
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy