SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ ShriMahavir JanArchanaKendra Achanashn a garson Gyaman -RA ॥चंद्रराज- || राजकुमारिका मनोभवनिशातशरलक्षीकृतलच्या कृच्छ्रेण दिनानि निर्वाहयति, तथापि तजनकोधनप्रियोद्रव्यव्ययभीतोऽस्मि- |तृतीयोल्लासे चरित्रम् ॥ | परस्मिन्वा वत्सरेपुत्रीविवाहकरिष्यामीतिलोभबुद्ध्या कालंयापयति, एवंगच्छता कालेन चन्द्रप्रभा कुमार्येकविंशतिहायना || प्रथमः | समजनि, तथाऽपिभूपतिर्विवाहवार्ता न करोति, कुमारी स्वमनसि व्यचिन्तयत् , प्रौढयौवनां मां विलोकयन्नपि द्रव्यलुब्धो॥ ७६|| मदीयजनकोविवाहचिन्तामनागपि न करोति, निरपेक्षतया निद्रित एव तिष्ठति, जनकाज्ञाप्रतिबद्धाहकियत्कालंप्रतीक्षे, भोगाई यौवने व्यतीतेसति परिणयनेनापि किं फलम् ? यतः-न यौवनं प्राप्य सुखैकसाधनं, सांसारिकं शर्म कुलोचिर्त यया । संसेव्यते जन्म तदीयमन्वहं, मुधैव दैवाहतया प्रकीर्तितम् ॥१॥ ___मजनकोधनकजीवनामदीयमन्मथव्यथां न जानाति, अतोऽहंस्वयमेव शीलगुणसम्पन्नकमपि कुलीनंयोग्यवरंवृणोमि, यद्भाव्यंतद्भवत्वितिकृतसाहसमतिः सा परिहितपुरुषनेपथ्या तमस्विन्यामेकाकिनी निजपरिजनमनापृच्छय रहःस्वप्रासादस्य गवाक्षमार्गाद्रज्जुप्रयोगेणाऽधस्तादवतीर्य केनाऽप्यलक्षिता यावदाजपथंप्रयाति तावन्नटद्भिर्नर्तकैराक्षिप्तचेतास्तन्नाटकविलोकितुंतत्रैवोपविशतिम । इतोनृपमन्त्रिणोःपुत्रौ स्वस्वजनककृपणत्वदोषेण भृशं पीडितौमिथोविचिन्तयतः, प्रियबन्धो ? भूपतिरमात्यश्चोभी वित्तोपासकौ परस्परैकमानसौ स्वयंस्वेच्छया विलसतः। किश्चेमे दीनावस्थामनुभवन्तोनटाश्चिरंनाट्यप्रयासंविदधति, अखिलानृपसभाश्च प्रीणयन्ति, तथापि ते कपर्दिकामात्रंपारितोषिकंनृपसकाशाबलभन्ते, अहो कीदृग्विधोऽयमनयोःकार्पण्यदोषः??? अनयोर्जीवतो ऽस्मदीयाकोऽपि सत्ताधिकारोमाननीयोजायते, अत एव तदाज्ञांविना सपौरा वयंतेभ्यःकिमपि द्रव्यादिकंप्रदातुन शक्नुमः । तस्मादधरजन्यांखड्गसहायावावांनाटयप्रेक्षणमिषेण तत्र व्रजावः, तत्रोपविष्टौ भूपसचिवौ खड्गप्रहारेण यमसदन- IS॥ ७॥ For Private And Personlige Only
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy