________________
ShriMahavir JanArchanaKendra
Acharya:shaKailassagarsunGyanmandir
॥चंद्रराज चरित्रम् ॥
तृतीयोलासेप्रथमः सर्गः॥
॥७८॥
कियत्साधनमस्मभ्यंप्रदापय, सामग्रीविना वयंकथनाट्यकुर्मः ? श्रुत्त्वैतद्वचनंनृपेण प्रोक्तं- नटाधिप ? देशान्तरेपरिभ्रस्त्वं । विमूढोदृश्यसे, पूर्वद्रव्यजिघृक्षा न कर्त्तव्या,
यतः-लोभेन बुद्धिश्चलति, लोभो जनयते तृषाम् । तृषार्तो दुःखमामोति, परत्रेह च मानवः ॥ १ ॥ ____ नाटकंस्थिरमनसा विधीयताम्, धैर्य समाधेहि, इतिनृपवचनेन तुष्णीभूतास्ते स्वोत्तारके गताः, नाट्यसामग्रीञ्च प्रगुणीकृत्य निशि नाट्यभूमिसर्वेजग्मुः, पौरजना अपि नृपप्रमुखाः प्रेक्षणोत्सुकाः समागत्य सदसि न्यविशन् । ततस्ते स्फारनेपथ्या मृदङ्गादिवाद्यवादनतत्परा नर्तका नृपानिमपौरजनसमचनृत्यारम्भविदधुः, नरेशप्रमुखाः सर्वेजनाः सारतरंसङ्गीतादिकलाकलिप्नाटकंनिरीक्ष्य धन्यवादपुरःसरं तान् श्लाघयामासुः। परन्तु धनकवल्लभेन भूपेन तेभ्यः किश्चिदपि द्रव्यं न प्रदत्तम् । केवलंतेषामुत्साहवर्द्धनाय तेन कथितम्, आगामिनि वासरेऽपि युष्माभिर्नाटकंविधेयम् , भवादृशा नृत्यकलाकुशला नर्तकाः काप्यस्माभिर्नदृष्टश्रुताः। भूपतिप्रमुखानांजनानामित्थंगिरंनिशम्य नटमण्डलंभृशंतुतोष, स्त्रमनसि व्यचिन्तयच्च, धराधीशः प्रमुदितोजातः, सारासारविवेकज्ञोऽयंविद्यतेऽतोस्माकंनाट्यप्रयासोमुधा न भविष्यति, श्वस्तने दिनेऽभीष्टदानेनास्मान्कृतार्थयिष्यति नरेशः, इत्याशाग्रस्तचेतसस्ते द्वितीयस्मिन्दिने बहाडम्बरपूर्वकंप्रभूतद्रव्यव्ययसाध्यनाटकमकार्षः, तथाऽपि तत्प्रशंसाकुर्वन्भूपतिः किश्चिदपितेभ्यो दानंनायच्छत् । अन्ये सभ्यजना अपि तदाज्ञां विना तस्माद्भयमाशङ्कमाना दानबुद्धिं न कुर्वन्ति, तुष्टिभावंदर्शयन्नृपतिः पुनर्वभाषे, नृत्यकोविदाभवन्तः सर्वे स्वकलासु लब्धप्राविण्या दृश्यन्ते, युष्मकलावीक्षणेन वयंप्रमोदभाजोऽभवाम, पुनः पुनस्तद्विलोकनेनाऽधिकतरा तृष्णाऽभिवर्द्धते, अतः प्रत्यहनाटकंयूयं कुरुध्वम् , इतितान्प्रमोदयन्नृपतिः स्वमनस्येवंजानाति,
॥ ७८॥
For Private And Personlige Only