SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ ShriMahavir JanArchanaKendra Acharya:shaKailassagarsunGyanmandir प्रतिदिनंराजसभायांव्रजन्ति, मङ्गलोक्तिश्रावयित्वा विहितप्रणामाञ्जलयोवासरान्व्ययन्ति, नरेशस्तु दानबुद्धिं न करोति, धनाशाप्रतिवद्धमानसानांतेषामेकोमासोव्यतीयाय, स्वकीयंद्रव्यंसर्वव्ययिततैः, रिक्तपाणयस्ते विलक्षा जाताः, यतोवैदेशिकानामामुद्धारके कोऽपि व्यवहारंपायो न कुर्यात्, दैनिकोद्रव्यव्ययःकुत आनेयः १ नरेशस्तु द्रव्यव्ययलोभाकृष्टोनटपेटकस्यनाट्यकरणेनिदेशं न ददाति, अतोगरीयस्या धनाशया कष्टोपेता अपि नर्तका दिनानि वाहयन्ति, यतः-आशा गरीयसी लोके, जनानां जीवितप्रदा । आशाऽमरलता प्रोक्ता, सर्वकालसुखावहा ॥१॥ ततस्ते राजदानजिघृक्षवोनिजाऽलङ्कारान्विक्रीयजीविकांकुर्वन्ति, कुच्छेणापि समयंयापयतांतेषांतृष्णातरलितचेतसांकमेणद्वादशमासा निर्गताः, तथापि धनप्राणोनृपतिर्नाट्यचिकीर्षुणांनर्तकानांमधुरवचनसंलापेन नाव्यविधाने विलम्ब दर्शयति, व्ययितमूलधनंनटमण्डलमुद्विग्नतांबिभ्रदेकदा राजानमभ्येत्य प्रावोचत् , नराधीश ? अवागतानामस्माकंद्वादशमासा जाताः, अधुना भोजनादिसाधनान्यपि नः क्षीणानि, यौष्माकीनप्रसादमन्तरा दुरावस्थामापना वयंप्रतिवासरंदेवमुखंविलोकयामः, राजप्रसादजीविनामन्यच्छरणंकियन्मात्रम् ? इत्थंनटाधिपप्रार्थनांमनसि निधाय भूपेन कथितम् , नटाधिराज ? श्वस्तने दिने सपरिकरेण भवता नानारसमयंनाटकमुखेन विधेयम् , पौरजनसमेता वयं सपरिवारास्त्वत्कलानिरीक्षितुंसमागमिष्यामः, इतितंनिगद्य भृशमाश्वास्य च नरेन्द्रोनगरमध्येसर्वत्र जनानितिख्यापयामास, श्वोनर्चका नाव्यविधातारस्तस्मात्तद्विलोकितुंसपरिवारैः सर्वजनैः समागन्तव्यम् , किन्तु मत्प्रसादात्याक्कश्चिन्नरो वा नारी नर्तकेभ्योदानंवितरिष्यति, तदा स दण्डा)ऽवश्यभविष्यति, इतिनिजेप्सितप्रकारंदृढीकृत्य नरेशः स्वास्थ्यमवाप, पुनर्नटाधिपोभूभृतंव्यजिज्ञपत् , महाराज ? दीपतैलादि For Private And Personlige Only
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy