SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ ShriMahavir JanArchanaKendra Achanach sagan Gyaan ॥चंद्रराजचरित्रम् ॥ तृतीयोलासंप्रमा ॥ ७७॥ सः ॥ वचनोमङ्गलोक्तिवादेन यथोचितस्थानमुपाविशत् , अनेकविधस्वकीयकलाकौशलंदिदर्शयिषुःस नृपादिभ्यःपारितोषिकंजिधूक्षुरनेकधानृत्याऽऽतोद्यकलाकोविदंनिजमण्डलंसमुत्कण्ठयान्कियन्नृत्यक्रियांसमारभत, तैर्वर्ण्यमानंनिजयशोराशिंशृण्वानःपौरजनसहितोनराधीशोनृत्यकलामविकलानिरीक्ष्य तेषांमहतामहेन प्रमुदितस्तान्प्रशंसितमुक्तकण्ठमवोचत् , नटाधिप ? त्वं प्रवणोऽसि नाट्ये, कलाविदा मुख्यपदं बिभर्षि । तुष्टा वयं गीतकलाचयेन, धन्यस्त्वदीयः परिवार एपः॥१॥ इत्थंनृपप्रमुखजनमुखाद्विनिर्गतांनिजप्रशंसांनिशम्य नटाधिराजःपरिजनसमेतोभृशंप्रमोदमवाप, भूपति कृतज्ञोविद्यते, पौराअदानशौण्डा ज्ञायन्ते, इतिचिन्तयन्नटाधिपोऽवदत्-भूपते ? वयंवैदिशिकाःसाम्प्रतमेव भवत्पत्तनंसमायातास्मः, तस्माद्योग्या| वासभक्तपानादिप्रदानेनास्मान्कृतार्थय, एवंधनव्ययकारिणींतदुक्तिंसमाकर्ण्य कृपणमूर्धन्योधनप्रियनरेशःस्वचेतसि व्यचिन्तयत् , किमिदमसमञ्जसमश्रुतपूर्ववदत्ययशैलूषोवचनम् ? अस्तुकिमनेन जल्पनेनाऽपीतिध्यायता तेन निजामात्यमभिलक्ष्य दृष्टिचेपोविहितः, प्रथमतएव संज्ञापितश्चामात्योनृपतेरधिकतरकार्पण्यात्प्रोवाच, नटाधिराज ? बहूनि वासस्थानानि नगरान्तर्भवदुचितानि मिलिष्यन्ति, भाटकेन तद्यथारूचि गृह्यताम् , भोजनादिव्यवस्थाऽपि स्वकीयधनव्ययेनैव त्वया विधातव्या, अस्मत्सकाशादधुना किश्चिदपि धनं न लप्स्यते, यतोराज्यकार्यविधानेऽपारयन्तोवयमेतादृशंभवादृशान कार्यकत्तुंकुतोऽवसरंलभामहे ? भवतां वाञ्छितार्थसिद्धिस्त्वग्रे सुष्ठु भविष्यति, तद्विषये काऽपि चिन्ता युष्माभिर्नविधेया, निजकलाकौशल्येन पोरान्नृपजनाँश्च रञ्जयत, येनप्रभूतसम्पत्तिरायतीभविष्यति, इत्थंसचिवबाचंनिशम्य जातवित्रम्भःस्वार्थसिद्धिसमीहमानोनटराजोनिजपरिवारसमन्वितोमनसि व्यचिन्तयत् , भूयानर्थलाभोवदान्यान्तरयाचनाक्षोभक्षोभकोऽस्मादेवस्थानाजनिष्यति, इतिजानन्तस्ततस्तेनाव्यकारिणः For Private And Personlige Only
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy