________________
Shri Mahavir Jain Aradhana Kendra
॥ चंद्रराजचरित्रम् ॥
॥ ७६ ॥
*O*-*O************
www.kobatirth.org.
येन यदस्मत्कर्म साक्षाद्वयलोकि, तस्याग्रेऽसत्यजन्पनंमदीयं कियत्कालं तिष्ठति । एवमसद्वचनप्रकाशेन निजमर्चुर्विलक्षीकरणे को लाभः ? तस्मादिदानीं सत्यवार्त्ताब्रूहि कीदृशोऽस्य दुःखस्योद्धरसे प्रत्युपचारोविधातव्यः । इत्थंगुणावलीवचनानि हृदि संप्रधार्य वीरमती निजगाद-मुग्धे ? अस्मिन्कार्यक्रमे त्वया काऽपिचिन्ता न विधातव्या, सर्वसमीचीनंभविष्यति, अस्य प्रतिक्रियामहंकरिष्यामीतिप्रतिज्ञांविधाय क्रोधानलदीपितमानसा सा वैरधिया करे निशातनिस्त्रिंशं समादाय सच्चरंचन्द्रराजान्तिकमगमत्, असमञ्जसश्च जल्पन्ती सा तंनरेशं सहसा भूतले निपात्य तद्वक्षस्थलं समारुह्य प्रोवाच-रे दुष्ट ! पापिष्ठ ! निर्बुद्धे ! सद्यो ब्रूहि वध्र्व त्वया किं जल्पितम् । अधुना मच्छिद्राणि विलोकयितुंप्रवृत्तोऽसि तर्हि वृद्धावस्थायांमांकथंपालयिष्यसि ? मत्तोदेवा अपि शङ्कन्ते तव तु का गणना ? पिपीलिका निष्कं संप्राप्य साभिमाना भवति, तद्वस्वमपि निजं कृतकृत्यंमन्यसे यदहंनराधीशोऽस्मि, निष्कण्टकंराज्यमासादितंमया, मदाज्ञानुवर्त्तिनः सर्वेजना इति मा जानीहि यद्राज्यादिकं सर्वं भुनक्षि तत्सकलंमयैव तुभ्यं वितीर्णमितिसत्यमवेहि, मद्विभूर्तित्वं न जानासि, सिद्धविद्याऽहंदिगन्तसम्पदमपि रक्षितुं समर्थाऽस्मि, वक्रभावस्य तव प्रयोजनंनास्ति मे, तस्मात्त्वमधुना निजेष्टदेवतां स्मर, साम्प्रतमेव भवन्तं यमाऽतिथिं करिष्यामि, एवंविमातृवचनं निशम्य चन्द्रराजोभयभ्रान्तोजातः । जातरोमाञ्चा गुणावली च दीनानना विनयपूर्वकंतां प्रार्थयामास, हेमातः १ स्वेनैव संवर्द्धितोऽयं - निजबालस्त्वया रक्षणीयः यतः – विषवृक्षोऽपि संव, स्वयं छेत्तुमसाम्प्रतम् । श्रयन्तु पुत्रतां प्राप्य त्वदन्यं कं भजिष्यति ॥ १॥
निजशिशावीदृशोरोषस्तेऽनुचितः, तुष्टा जननी सततं पुत्रपालयति, तावदस्यैकमपराधंचमस्त्र, अन्यथा लोकेष्वावयोरुपहास्यंभविष्यति, अस्मिन्निजबालकेऽनार्योचित मीदृशंसाहसंक चुनार्हसि क्षमावतांसुखसम्पदश्य सदा सुलभाः ।
For Private And Personal Use Only
Acharya Shri Kasagarsun Gyanmandir
*+++******+++++-04
तृतीयाला
संप्रथमः
सर्गः
11 19 11