SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ ShriMahavir JanArchanaKendra Acharya:shaKailassagarsunGyanmandir | विज्ञातसाराऽपि सा निजस्वामिनोऽन्तिके स्वकीयरहस्यं न प्रकटीचकार, ततोनिजपतिभोजयित्वा सत्त्वरं सा वीरमतीममीयाय, ताश्चाभिवन्द्य चन्द्रराजनिवेदितंतत्सकलंवृत्तान्तंज्ञापयामास, भगवति ? त्वामुपालन्धुसमागताऽस्मि, भवत्या साईपर्यटनेनैका निशा मया व्ययिता, तेन मे पतिभृशंरोषारुणोजातोऽस्ति, तत्कारणंतु तदेव दृश्यते, यदावयोःसकलंवृत्तान्तंतेन विज्ञातमस्ति, मदग्रे त्वया निजदक्षता मुहुःप्रशंसिता, परन्तु त्वत्तोमत्पतिरधिकांविद्याविजानातीतिसत्यंप्रतीयते, हेमातस्तदानी मया कथितमासीत् , यदयंप्रेमलापरिणयति स मत्पतिश्चन्द्रराजस्तत्वया न मानितम् । इदानींतदेव मद्वचनंसत्यं जातम् । अस्मिन्भूतले काचिस्त्रिया कार्यविधाने दक्षा विद्यन्ते, तथापि पुरुषाणामग्रे तासां कियत्कौशलम् ? यद्यपि स्त्रीजातौ भूयसी दक्षताऽभिमन्यते, परन्तु पुरुषपटुत्वन्त्वलौकिकविद्यते, तत्तुलनां काऽपि वनिता कर्तुं नार्हति, तं प्रतारयितुमावास्यांमहान्प्रयोगोरचितस्तथाऽपि सोsस्मत्कलानिजविद्यया विजित्यावांवञ्चितवान् पुरैव मया त्वमभिहिता, लम्धकलाकौशलोमत्पतिःकेनाऽपि प्रकारेण प्रतारयितुमशक्यः । तथाऽपि दीनाया मे वाक्यं कःशृणोति ? यत्किमपि कार्यसम्यग्विचायव विधीयते, तदेव सम्यक्फलजनकंजायते, यो हि भीरुजनभयजनके सङ्घामाङ्गणे दृढीयांसंविक्रमंधारयति स नरमृर्द्धन्योवनिताभिः कथंवञ्च्यते? त्वदचनविश्वस्ताऽहंत्वदाज्ञानुवर्तिनी विपद्भाजनजातास्मि, नास्त्यन्यदधिकतरंममाऽतःकष्टम् । यत्कार्ययस्यानुकूलं तस्मिन्नेव तस्य प्रवृत्तिर्विधातव्याऽन्यथासमादृशीमवस्थामनुभवेत् । श्वश्रूवर्ये ? तावकीना विद्या कलाश्च त्वत्सन्निधौ तिष्ठन्तु, मम सृतं ताभिः, निजप्रभावंख्यापयन्त्यात्वया मन्दभाग्याया ममेवाज्यस्याःकस्याश्चित्स्वार्थविघातो न विधेयः। देशान्तरदिदृक्षया स्वपतिर्मया पराङ्मुखीकृतः । नासिकावेधमिच्छन्त्या कर्णवेधोविहित इतिलौकिकोक्तिविमूढमत्या मया सत्यापिता, अद्यापि तद्वचनं मया नमानितम् , विशालमतिना For Private And Personlige Only
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy