SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ ShriMahavir JanArchanaKendra Achh agan Gyaan | तृतीयोल्लासेप्रथमः सर्गः ॥ ॥चंद्रराज- अन्यच्च-काकः पद्मवने रतिं न कुरुते हंसो न कूपोदके, मूर्खः पण्डितसङ्गमे न रमते दासो न सिंहासने । कुस्त्री सज्जनचरित्रमा सङ्गमे न रमते नीचं जन सेवते, या यस्य प्रकृतिः स्वभावजनिता केनापि न त्यज्यते ॥ २॥ उपाधिभिः सन्ततसंगतोऽपि, न हि स्वभावं विजहाति भावः। आजन्म उन्मजति दुग्धसिन्धौ, तथाऽपि काकः किल कृष्ण एव ॥३॥ तथापि सुवनितानां ॥७ ॥ शीलवतं रक्षणीयम् । तद्यथा-पाण्डित्यस्य विभूषणं मधुरता शौर्यस्य वाक्संयमो-ज्ञानस्योपशमः श्रुतस्य विनयो वित्तस्य पात्रे व्ययः । अक्रोधस्तपसः क्षमा प्रभवतो धर्मस्य नियोजता, सर्वस्याऽस्य पुनस्तथैव जगतः शीलं परं भूषणम् ॥ ४॥ तस्माच्छीलवत्या स्वभावजा दोषाः सदैव परिहर्त्तव्याः, निजस्वामिनि भक्तिमती भार्या लोकेषु प्रशस्यते, इत्थंनिजभर्तुवचनमाकर्ण्य विलक्षीभूतमानसा गुणावली प्रत्यवदत्-प्रियतम ? निरागसंमामवलांकथंतर्जयसि ? अनेन तव वाग्विस्तरेण मय्यनुरागोलघीयान् जात इत्यसंशयंज्ञायते । एवंवक्रोक्तिमिरुपहसँस्त्वमामकान्यस्थीनि भनधि, किंवा कश्चित्कर्णेजपस्त्वामिलितोदृश्यते, येन मेऽसद्दोषास्त्वदग्रे प्रकाशिताः । स्वामिन् ? कदाचिदप्यहंकुटिलवृत्तिं न भजामि, सन्ततमसिधारावतंवहामि, | तथापि त्वंवहमाने महोचे तीक्ष्णप्रहारमिव वृथा मांव्यथयसि, निजपतिपरित्यज्य शिथिलाचारा काश्चिद्वनिताःस्वच्छन्दंक्रीडन्ते, तथाविधामा मा जानीहि, इमामदुक्तिवितथा न मन्यस्व, दम्पतीस्नेहमविकलंसमीहमानेन त्वया प्रीतिभेदकानीदृशानि निष्ठुराणि वचनानि न वाच्यानि, पश्चाद्भवते यद्रोचते तक्रियताम् । एवं श्रुत्वाऽपि चन्द्रराजे मौनमाश्रिते गुणावन्यपि तुष्णींबभूव, ततःकतिपयवैवाहिकलक्षणलक्षितंचन्द्रराजवपुर्निरीक्ष्य जातसंशया गुणावली हृदि व्यचिन्तयत् , यदयंभूपति केनाऽप्यु| पायेन विमलापुर्यामामनुसमागत्य प्रेमलालक्ष्मीपरिणीयाऽत्र समागतोदृश्यतेऽन्यथा ज्ञानिवदयंमवृत्तान्तकथंवक्ति ! इत्थं ॥ ७५ ।। For Private And Personlige Only
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy