________________
चरणविज्ञायते, अस्माकीनंसकलंवृत्तान्तंविदनपि भवान् हास्यस्थानमुपनयति, अतस्त्वया कुतोऽपि वणिकला शिक्षिता दृश्यते। अन्यथैतादृशोवाक्प्रपञ्चोभवन्मुखे न स्याद्, प्राग् मधुरांवात्ताविस्तार्य वाक्प्रहारेण मामाकोशसि, अहन्तु सरलस्वभावाऽस्मि, भवतःप्रपञ्चकिञ्चिन्मात्रमप्यविज्ञाय सकलंनिशावृत्तान्तमया न्यवेदि, किंबहुनोक्तेन, ईदृशमुपहास्यकत्तुंभवते कथंरोचते, ? यतो हास्यकरणात्कथंश्चिद्विपरीतमपि जायते, मुग्धमतिरह की दूरवर्तिनी विमला पुरी चक्की तत्रस्थिताऽहं भवता कथंविलोकिता? गृहद्वारविमुच्य क्षणमात्रमप्यहमन्यत्र न ब्रजामि, तर्हि भवदाज्ञांविना दूरस्थानं कथंयामि ? अतो मृषावादं विजहीहि, चन्द्रराजोऽवदव-सुन्दरि? अनुचितःकोपावेशो मा विधीयताम् , यथेच्छंगानंक्रियता, सङ्गीतश्च प्रवर्तयस्व, तत्र नास्ति मे विरोधः, मया तु स्वाभाविकंस्वमवृत्तान्तनिवेदितं तेन तब मानसंकथंव्यथितम् ? हास्यविधानं मे प्रियतरमस्तीति मत्स्वभावं पार्श्ववर्त्तिन्यपि त्वकिं न बेसि ? मदीयःस्वमस्तु कदापि मृषा न भवेदिति सत्यजानीहि, श्वश्रूवध्वावुभे समानस्वभावे मिलित्वा यथासुखप्रमोदेथाम् , परन्तु प्रसादंविधायत्वया कदाचिन्मामपि तादृग्विलासोदर्शयितव्यः । तस्मिन्विषयेत्वया मत्तःशङ्कान विधातव्या, तब कार्यप्रसङ्गेन ममापि कार्यसिद्धिर्भविष्यति, सूपसङ्गता यथा ढोकलिका सिध्यति, किमधिकजल्पनेन कन्थातोगोरचोजागरित इति त्वचेष्टितमद्यैव मया विज्ञातम् । अद्ययावत् त्वत्प्रकृतिर्मयाऽकुटिलेन न विज्ञाता, यतःस्त्रीस्वभावोऽतीव दुर्जेयः । तद्यथा____ असत्यं साहसं माया, निर्दयत्वमशौचता । मूर्खत्वमतिलोभत्वं, स्त्रीणां दोषाः स्वभावजाः॥१॥ स्त्रियो ह्यकरुणाः क्रूरा-दुर्मर्षाः प्रियसाहसाः। नन्त्यन्पार्थेऽपि विश्रब्धं, पतिं भ्रातरमप्युत ॥२॥ वक्रचेतसांस्वाभाविकी या प्रवृत्तिःसोपायशतेनाऽपि न निवत्येते-*
तद्यथा-यः स्वभावो हि यस्यास्ति, स नित्यं दुरतिक्रमः । यदि श्वा क्रियते राजा, वत् किं नाश्नात्युपानहम् ? ॥१॥
For PrivateAnd Personale Only