SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ॥ चंद्रराज चरित्रम् ॥ ॥ ७४ ॥ [CK-XUK+XOK **++£6 ******++ www.khatirth.org ॥ तृतीयोल्लासः ॥ ३ ॥ अक्षयं मोक्षदातारं, शिवधामा सिताङ्गकम् । स्वर्गिवन्द्यपदाम्भोजं वन्दे पार्श्वजिनेश्वरम् ॥ १॥ चिदाकारं चिदानन्दं, चिज्ज्ञानघनसुन्दरम् । चिदाभासं कृपावासं, नमामि जगदीश्वरम् ॥ २ ॥ यदेव दर्शनं दृश्यं दर्शनं तद्नुस्मृतम् । अन्यथा प्रतिपक्षं वै वदन्ति विबुधा जनाः ||३|| बालधी रचयत्येव, भङ्गजालमनेकधा । श्रम एव फलं तस्य, दर्शनाभास ईदृशः || ४ || त्रिभङ्गी ललितानेक-नैगमादिनयक्रमम् । शुद्धाऽशुद्धविवेकेन, भाषते हि जगद्गुरुः ||५|| कर्त्ताऽस्ति जगतः कश्चि तेन किं फलमश्नुते ? नास्तीति कथनेनाऽपि विशेषो नैव दृश्यते ॥६॥ बुद्धिमान्सारमादाय, सर्वशास्त्रविशारदः । श्रात्मारामदशां प्राप्य, ममत्वद्वेषमुज्झति ॥ ७ ॥ ममत्वेन मतोत्पत्ति-निर्ममत्वेन सिद्धयः । समभावेन ये धन्या - अनेकान्तमतं विदुः ॥ ८ ॥ समभावयुतः सरल - आत्मशक्तिसमन्वितः । स नरश्चन्द्रवन्नूनं, त्रिलोक्यां प्रथितो भवेत् ॥ ६ ॥ श्रथ चन्द्रनरेशस्य, तृतीयोल्लास ईते । यस्य माधुर्यमास्वाद्य, शर्करा कर्करायते ।। १० ।। तुष्टये श्रोतृवर्गस्य प्रबन्धो रच्यते बुधैः । विलासमन्तरा वाणीं, कः शृणोति कबेर्जनः ॥। ११ ॥ क्षयोपशमयोगेन वक्ता वदति शक्तितः । श्रोता भेदविवेकज्ञो - दुर्लभोऽस्ति घरातले ॥१२॥ अथगुणावली चन्द्रराजस्याऽन्तिमानि वचनानि निशम्य किञ्चिन्मोदमाना तंप्रत्यवदत् - स्वामिन् १ स्वामिकः कदाग्रहो भवता स्वयमेव त्याज्यः, यद्वृत्तान्तश्रवणेन रसास्वादोविवर्द्धते तथाविधांरसिकांवाब्रूहि भवदर्थे निशान्तं यावदुञ्जागरणमस्माभिर्विहितं तदुपकारस्तु दूरस्थितः, प्रत्युत विपरीतभावना विहिता भवता, अस्तुनामास्मदीयं समुद्योगं भवत्पटुताहेतुकं परमकृपालुः सर्वज्ञोविजानाति, लोकेषु प्रसिद्धतरमेतत्-यत्तुरङ्गमोभूरिजवेन धावति तथाऽप्यश्वारूढनरस्तद्वेगं न जानाति, तद्भद्भवदीयमा For Private And Personal Use Only Acharya Shri Kassagarsuri Gyanmandir →→→→→K+»******@***•»**<>***<+£0% तृतीयोला सेप्रथमः सर्गः ॥ ॥ ७४ ॥
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy