SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ ShriMahavir JanArchanaKendra Acharya:sha.KailassagarsunGyanmandir चंद्रराजचरित्रम् ॥ ॥७३॥ द्वितीयोल्लासेपञ्चमः सर्गः॥ द्यदनुभुतं तदेव सत्यप्रतीयते, यतः स्वानुभूतेऽर्थे न संशयोविधातव्यस्तथाप्युभयोर्मध्ये किं सत्यमिति तु जगत्प्रभुर्जानाति, वस्तुतः स्वमवृत्तान्तमविश्वसनीयं निगद्यते. पतिव्रतावचनश्च सर्वेषांमाननीयं विद्यते. इत्थं निजपतिवचनानि सम्यगवधार्य जातविस्मया गुणावली स्वपतिं निरुत्तरीकर्तुं स्वप्नवृत्तान्तं कदाचिदसत्यं जायते इति समर्थयितुं प्राह-स्वामिन् ? एक: शिवपूजको निजशय्यायां सुप्तः स्वमाऽवस्थायां सकलं महेशमन्दिरं सुखादिकाखण्डैः संभृतं निरीक्ष्य जागर्ति स्म, ततः स व्यचिन्तयत्, किमनेन संग्रहितेन खाद्यखण्डेन ? अचिन्तितमिदमागविवामिमी समाज जापादेवलं जालाः स्वज्ञातिबान्धवा भोजनाय निमन्त्रिताः, पुनः शिवालयमभ्येत्य विलोकयितुंलग्नस्तदा पकानशून्यंतदृष्ट्वा निर्षियमनाः स चिन्तयतिस्म, त्रिलोचनेन सर्वमिष्टान्नमपहृतमिति निश्चित्य मन्दिरान्तः प्रविश्य तद्द्वारं पिधाय स सुखशय्यामभजन , अप- | रान्हसमये भोजनायसमस्तज्ञातिवर्गीयास्तत्र समागमन् , इतस्ततोविलोकयन्तस्ते काऽपि भोजनसामग्री नाऽपश्यन् , तं देवपूजकमपि तत्र न विलोकयामासुः, मन्दिरद्वारं पिनद्धं विलोक्य महता घोषेण सर्वैः पूजकः प्रबोधितः, जागरितेन समाहितमनसा तेन भणितं-भो भो ज्ञातेयाः यूयं धैर्य समाधत्त, मया भोजनाय समाहूता यूयमतः कश्चित्कालंप्रतीक्षध्वं, सहसा फलसिद्धिर्न जायते, शुभानि कर्माणि विलम्बेन सिक्ष्यन्ति, अतीतरात्रिवदधुनाऽपि मे स्वमः समागमिष्यति, सुखादिकाञ्च विलोकयिष्यामि तदा युष्मान् सकुटुम्बान् भोजयिष्यामि, त्वरां मा कुरुत, लोकास्तमवदन्, रे! मूर्खाधिराज ? स्वामिकाः सुखादिका भोजयितुं वयं किं समाहूताः १ ताभिः किं क्षुधितानां तृप्तिर्जायते ? यतस्त्वं ग्रथिलमानसोविभाव्यसे, एवंतमुपालभ्य सर्वे स्वस्वस्थाचं जग्मुः, देवपूजकोऽपि स्वचेतसि भृशं पश्चात्तापमवाप, तस्माद् हे स्वामिन् ? स्वमवृत्तान्तन्तु वितथमेव प्रतीयते. स्वामिका ।। ७३॥ For Private And Personlige Only
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy