________________
राजसभावसरोऽपि सञ्जातः, ये नरास्तिग्मरश्माबुदितेऽपि निद्रासुखमनुभवन्ति, तेषांबुद्धिबलपराक्रमधैर्यादिगुणा विलययान्ति, किंबहुना ? निरुद्यमा जाव्यधियश्च ते भवन्ति, तस्मात् प्राणप्रिय ? आलस्यंदूरतःपरित्यज्य शीघ्रंसजीभव । प्रियपते ? भवतो विमाता यदीदंचिरन्तनस्वापवृत्तान्तज्ञास्यति चेत्तवोपालम्भप्रदास्यति । इत्थंगुणावलीवचनानि निशम्य चन्द्रराजःकपटनिद्रात्यक्त्वा ससंभ्रमंसमुत्तस्थौ, तेन च भणित-निद्रितेन मया बहुसमयोव्यतीतः. सूर्योदयसमयोऽपि मया नाबोधि, अद्यतन्यांतमिस्रायामकालवृष्टिपातेन शीतार्तस्य मे वपुर्भृशंपीडितं तेनाहंचिरंसुप्तः, वल्लभे? त्वयाऽपि सकलायोनिशायामुजागरणं विहितमिति नवपल्लवाभलोचनयुगला त्वंविभाव्यसे, पुनरद्यदिने तु त्वया प्रथमतःसमारभ्यसविशेषस्नेहसद्भावोवितन्यते, बहुरससंभृताऽद्यतनी वार्ता तु नूतनस्वरूपैव विलोक्यते, यतस्त्वयाऽपि वणिग्व्यवहार प्रपञ्चयितुंप्रारब्धः । मनोरमे ? अद्यतन्यांविभावांत्वया कुत्रचित्प्रदेशे क्रीडारसोऽनुभूत इति विज्ञायते, अद्यतनवृत्तान्तविचित्ररूपंदृश्यते, निशि त्वं क्व गतेतिमांसत्यंनिवेदय अगोपनीयंचेत् , पश्चाच्च जागरणवातीसप्रमोदंब्रूहि, गुणावली भणतिस्म-स्वामिन् ? भवदीयंत्रायकंचरणसरोजबिहायाऽन्यत्र कगताऽभविष्यम् । किमपि नूतनंरात्रिवृत्तान्तंनाहजानामि, रात्रिचर्या च प्रमदाजनस्य सर्वथा निषिद्धाऽस्ति, परन्तु भवान् रजन्या क्वाऽपि क्रीडाविलासंविधायात्र समागत इतिस्पष्टमनुमीयते, भवदाज्ञानुबद्धाऽहंप्रासादादहिपदमात्रमपिधत्तुं कथंसमर्था : भवेयम् ? तस्मात्त्वस्वकीयांवा सत्यमयींमाहि, ईदृग्विधानि गुणावलीवचनानि समाकर्ण्य चन्द्रराजश्वेतसि व्यचिन्तयत् , सरलमानसेयं तन्वङ्गी सर्वथा मयि सरागाऽदृश्यत, किन्तु रात्रिमात्रप्रसङ्गेन विशुद्धशीलेयमहिषी मृषावादिनी जाताऽस्ति, अत्रविमातुरेव दोषोविद्यतेतराम् । श्रीफलजलंकपूरसंसर्गेण यथा विषायते, तथा साधवोऽपि दुर्जनसङ्गेन विकारप्राप्नुवन्ति,
For Private And Personne Only