________________
द्वितीयोला| सेपञ्चमः
॥ चंद्रराज- यन्त्रघटिकासङ्गतिवशेन झवरी प्रहारान्सहते, दुर्जनसङ्गतिःसर्वदाज्वलदङ्गारकसदृशीनिगद्यते, विमातृसङ्गतिरस्या:सर्वथा महा- चरित्रम्।।
क्षतिप्रदेव, यतोदुजेनसंसर्ग:सर्वदा हेयएव-तद्यथा
अहो? दुर्जनसंसर्गा-महाहानिः पदे पदे। पावको लोहसङ्गेन, मुद्गरैरभिहन्यते॥१॥ अन्तर्मलिनससर्गा-कछूतवानपि दृष्यति । ।।७१॥
* यच्चक्षुःसनिकर्षण, कर्णोऽभूत्कृटिलाश्रयः॥२॥ दुष्टतां दुष्टसंसर्गा-ददुष्टमपि गच्छति । सुराबिन्दुनिपातेन.पञ्चगव्यघटी यथा ॥३॥ | तथाच-अणुरप्यसतां सङ्गः, सद्गुणं हन्ति विस्तृतम् । गुणो रूपान्तरं याति, तक्रयोगाद्यथा पयः॥ ४ ॥ दुर्जनजनसंसर्गा
सज्जनपुरुषोत्र दोषमायाति । रावणकृताऽपराधा-जलधेरपि बन्धन प्राप्तम् ॥ ५॥ दुवृत्तसंगतिरनर्थपरम्पराया-हेतुः सतां भवति किं वचनीयमत्र । लङ्केश्वरो हरति दाशरथः कलत्रं, प्राप्नोति बन्धनमसौ किल सिन्धुराजः॥ ६ ॥ हंसोऽध्वगः श्रममपोहयितुं दिनान्ते, कारण्डकाकबककोककुलं प्रविष्टः । मूकोयमित्युपहसन्ति लुनन्ति पक्षा-बीचाश्रयो हि महतामपमानहेतुः ॥ ७ ।। आहृत्य रक्ष्यमाणापि, यत्नेनान्तर्विरागिणी । असन्मैत्री च वेश्या च, श्रीश्च कस्य कदा स्थिरा ? ॥८॥
पुनर्वनिताबारिखगलतानयनवाजिनृपतयोयथा वालितास्तथा वलन्ति निःसंशयमेतदिति विचार्य तेन भणितं-शशिबदने ? संप्रति वार्तान्तरेण सृतं. यामिन्यामद्यतन्यां क विहृत्य समागतेति सत्यंब्रूहि, विज्ञातनिजवल्लभाशया गुणावली तंव|श्वयितुमना मनःकल्पितं किश्चिद्वृत्तान्तं कथयितुं प्रारभत । स्वामिन् ? अस्ति वैताढ्यनामा भूधरस्तत्र शालमानायांविशालायांनगयोमणिप्रभनामा विद्याधरोराज्यंप्रशास्ति । सान्वर्थनामा चन्द्रलेखेति तस्य भार्या विद्यते, उभौ दम्पती निजेच्छयाऽहर्निशं विलसतः, सर्वे विद्याधरास्तस्य शासनमाल्यमिव शिरोभिर्वहन्ति, अथान्यदा निजगुरुमुखाद्यात्राधिकारंनिशम्य विज्ञाततन्म
॥७२॥
For Private And Personale Only