________________
Shri Mahavir Jain Aradhana Kendra
॥ चंद्रराज
चरित्रम् ॥
॥ ७० ॥
20.+1.03+10++1.031*+*+****-****
www.bobatirth.org.
निजवल्लभःपातितस्तदसमञ्जसंविहितम् । इत्थंविचिन्तयन्त्या गुणावल्या निद्रापगमाय राज्ञःशरीरे कम्बा प्रहारास्त्रिर्विहितास्तेन नृपतिःस्वयंसकपटंगात्राणि मोटयितुंलग्नः । गुणावली निजभर्त्तारमुनिद्रितंविज्ञाय सविनयं प्राह-प्रियपते ! रजनी व्यतीता, प्रभातः सञ्जातः । तद्यथा - यात्येकतोऽस्तशिखरं पतिरोषधीना-माविष्कृतारुणपुरःसर एकतोऽर्कः । तेजोद्वयस्य युगपद्मनोदयाभ्यां लोको नियम्यत इवैष दशान्तरेषु ।। १ ।।
तथाच - अभूत्पिङ्गा प्राची, रसपतिरिव प्राप्य कनकं, गतच्छायचन्द्रो - बुधजन इव ग्राम्यमदसि । क्षणं चीणास्तारा - नृपतय इवानुद्यमपराः, न दीपा राजन्ते द्रविणरहितानामिव गुणाः ॥ २ ॥ अन्यच्च द्रुमाः पाण्डुप्राया- धृतनिबिडगर्भाः स्त्रिय इव, प्रफुल्लास्ते कुन्दा-नृपतिकृतमाना इव जनाः । पिको मन्दं मन्दं, हृदि मदननामानि जपति, प्रभोरग्रे पूर्वा-परिचितसभाकः कविरिव ॥ ३ ॥ तस्मादिदानीं प्राणप्रिय ? शय्यांविमुच्य समुत्तिष्ठ, अद्यतनी यामिनी तु मया वृथैव निर्गमिता, यतोऽहं जाग्रत्स्थितिका सकलांविभावरींव्यत्यगाँस्तथाऽपि भवानिद्रा सुखमनुभवन्नेवासीत् । बहुधा मया जागारितोऽपित्वंनाऽजागरीः, यदद्य स्वप्ने लब्धराज्येनेव किंवा परिणीतराजकन्येनेव भवताऽपूर्व निद्रासुखमनुभूतं विद्यते स्वामिन् ? अधुना निद्रा परिहर्त्तव्या, प्रभातकालोऽयमेधाविभिः कर्णभूपवद्दानेन कृतार्थयितव्यः न निद्राव्यसनेन सुधा हातव्यः । सहस्ररश्मिरुदयाचलचूलांसमारूढः, तस्मात्स्वमुखमुद्रादर्शनेन मांप्रमोदयस्व, मौक्तिकामं गङ्गोदकंदन्तधावनञ्चगृहीत्वा भवदर्थे संस्थिताऽस्मि, तस्मादञ्जसा शयनासनंविमुच्य दन्तविशोधनं कुरुष्व, नायंक्षणः शय्या सेवनस्य, अस्मिन्नवसरेराजकुमाराव्यायामशालायामङ्गव्यायामंत्रितन्वते,
For Private And Personal Use Only
• →→→→ *_*• •*• *****• ••K+-****
Acharya Shri Kassagarsun Gyanmandr
द्वितीयोना
सेपञ्चमः
सर्गः ॥
॥ ७० ॥