________________
ShriMahavir JanArchanaKendra
Acharya:shaKailassagarsunGyanmandir
तो वश्चयितुं बहूनुपायानकरोत्तथापि गमनाऽवसरं न लेभे, ततोऽतिहर्षग्रथिला सा निजकरकमलेन तं समाकृष्य शयनासनेsस्थापयत् , ततोऽनेकधा स्नेहविलासान् दर्शयन्ती सा मधुरवचनैरवोचद स्वामिन् ? प्रतिक्षणं त्वया गमनागमनं कुतो विधीयते ? आद्यसमागमे भवतामीदृशः प्रपञ्चो न युज्यते कर्तुम् । यद्यारम्भकाले ईदशंवैमनस्य॑स्वीकृतं तदाग्रे स्नेहसद्भावः कथं स्थास्यति ? प्रथमग्रासे मतिकापाते भोजनस्वादः कुतो लभ्यते ? क्रीडायाः प्रारम्भ एवेदशो वेषो गृहीतस्तहि पूर्णतरा प्रीतिस्त्वया कथं पालयिष्यते ? प्राणप्रिय ? विकल्पकल्पं विहाय स्वच्छचेता भव, यतो निर्मलचेतसि जने प्रीत्यकुराः प्रवर्द्धन्ते, तद्यथा-विस्तारं व्रजति स्नेहः, स्वन्पोऽपि स्वच्छचेतसि । व्यामोति तैललेशोऽपि, सरः सर्वमपि क्षणात् ॥ १॥
न जाने ते चित्तं, किमु भवभयात्खिन्नमतुलं, गतिं दैवीं लब्ध्वा, किमुत विजय ऽऽकाडि पलिभिः।
किमन्यां भूजाने ? सरति सुदतीमात्मनिरता, मदुत्कण्ठा पूर्णा, कुरु निजसुयोगेन सततम् ॥ २॥ तस्माञ्चित्तचापल्यं परित्यज्य धैर्य समाधेहि, त्वत्प्रतारकस्य मुखे धूलिप्रक्षेपो भवतु नाम, स्वामिन् ? पुरात्वदर्शने भृशमुत्सुकाऽहमभवम् , सैव मदुत्कण्ठा विधिना सफलीकृता, तथाऽपि त्वय्यस्थिरतामापन्ने यथेच्छं समागमसुखं मे दुर्लभं जातम् , प्राणनाथ ! त्वदुक्तगाथारहस्यमधुना मयायेदि, अतस्त्वां सर्वथेतो गन्तुं नावकाशं दास्यामि, मे जीवितं त्वदायत्तं जानीहि, नररत्न ? मां निराशा मा कुरु, भवदाज्ञया सदैव वर्तिव्ये, त्वदुपानत्तुलनां वहामि, अतर्जनीयोऽयमवलाजनः, अस्मिन्भूतले मदीयं परमदैवतं त्वमेवाऽसि, मत्प्रार्थनाभङ्ग मा कुरु, दयां विधाय शरणागतां मां पालयस्व, विच्छायमुखारविन्देन भवता मौनमुद्रा कथं स्वीकृता ? प्रसनीभूय वामाधूर्येण मां प्रीणयस्व, सजनैविगर्हितेन विषादेन सृतम् , स्वामिन् ? यदि मेऽविनयो
For Private And Personlige Only