SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ ShriMahavir JanArchanaKendra Achanach agus Gyan ॥चंद्रराजचरित्रम् ।। ॥६७॥ अपरा भाषते-सखि ? प्रान्ति मा कुरु, एषोऽमरेन्द्रो ज्ञायते, एषा च तत्पत्नी पुलोमजा विराजते, इतरा भणति-बाले ? तव द्वितीयोनामतिविभ्रमः सञ्जातः, नूनमेष कनकध्वजकुमारः, एषा च प्रेमलालक्ष्मी, रत्नावलीवैतस्या बाहुलतिका कनकध्वजस्य कण्ठपीठे । सेचतुर्थः लुठिष्यति, तस्मादेषैव जगति धन्या मन्यते, अन्या भणवि-सपत्न्या क्षितेयं कथं धन्याभिधीयते ? यदस्या मेदिन्या अप्येष सर्गः॥ एव पतिः । एवंविदग्धतरुणीजनवचनानि शृण्वश्चन्द्रराजः स्वभवनद्वारं प्राप, ततो रथादुत्तीर्य सभार्यः स विजनस्थाने संस्थितः । प्रेमलालक्ष्मीस्तमस्थिरमानसं विज्ञाय विचिन्तयति, यादृगानन्दो विवाहकालेऽस्य दृष्टस्तादृशोऽक्षक्रीडावसरे नाऽऽसीत् , इदानींतु तादृग्विधोऽपि न दृश्यते, प्राचीनाऽऽधुनिकप्रमोद महाविभेदः सञ्जातः, नात्र हेतुर्विज्ञायते, एवं ध्यायन्त्यां तस्यां हिंसकमन्त्रिणा करसंज्ञया चन्द्रराजः प्रबोधितः । अतिदक्षः स खचेतसि चिचेत, यदयं मन्त्री मां निर्गमनाय निवेदयति, परन्त्वियंरजनी प्रेमलायाः स्नेहश्च यावजीवं न विस्मरिष्यते, ईदृग्विधः स्नेहो मे व मिलिष्यति, इतो निर्गमनमपि दुःसहं मन्थे, तथापि भाटकेन परिणीतायां त्रियां प्रेमविधानं निरर्थकम् , पुनमें विमाताऽपि वृक्षमारुह्य गमिष्यति चेन्मे का गतिर्भविष्यति ? स्वस्थाने गन्तुं न मे शक्तिः। इतिविचिन्त्य भोगी कञ्चुकीमिव प्रेमलामुपेक्ष्य सहसा स समुत्तस्थौ, तदा साऽवदत्-स्वामिन् ? क्य गमिष्यसि ? तेन भणितं देहचिन्तायै बजामि, वारिकलशं गृहीत्वा प्रेमला तमनुचलिता, चन्द्रेण निवारिताऽपि किमपि व्यलीकमस्तीतिविज्ञाय सा तत्पृष्ठ नमुमोच, चन्द्रराजो देहशुद्धिं विधाय पुनर्निजस्थानमाजगाम, ततो हिंसकेन तस्मै श्राविता ऽन्योक्तिः । निशाभूप ? सत्वरमितः पलायस्व, यदि दिनकरस्त्वां द्रक्ष्यसि चेत्तव रूपं प्रकटीभविष्यति, चन्द्रराजस्तदुक्तिरहस्यं * विज्ञाय प्रयातुमनाः पुनःपुनारान्तिकं जगाम, विज्ञाततदभिप्राया प्रेमला सुगन्धः कुसुममिव तत्पृष्ठं न जहाति, सोऽपि | |६७॥ For Private And Personlige Only
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy