________________
Shri Mahavir Jain Aradhana Kendra
COK+++++9++)*+ **++++++++++++)
www.bbatirth.org
चलतीयं भाविनी कर्मरेखा || ७ || यथा धेनुसहस्रेषु, वत्सो विन्दति मातरम् । एवं पूर्वकृतं कर्म कर्त्तारमनुधावति ॥ ८ ॥ तथाsपि तव चिन्तां नाशयिष्यामि, राजन् ? कुमारस्य लमनिशायदैिवप्रेरित श्राभापुरीनरेशश्चन्द्रराजोनिजविमातरं मार्याश्वानुसरन्विमलापुरीं समेष्यति, प्रेमलालक्ष्मीश्च स एव परिणेष्यतीत्यहंसाधयिष्यामि त्वदनुचिन्तितम् । तस्मात्वं धृतधैर्योविवाहमहोत्सवंसमारभस्त्रेतिनिगद्य देवी तिरोबभूव ततो लग्नवासरे निकटवर्त्तिनि समायाते भूरिप्रमोदमादधता सिंहलाधीशेन सविस्तरंलग्नोत्सवः प्रारभ्यत, निर्णीतप्रयाणघस्त्रे स समादिष्टवान्निजानधिकृतपुरुषान् । यथा यूयंसश्वरं सकलं सामन्त वर्ग सपरिवारंभृतसारनेपथ्यंमेलयत, ध्वजपताकाभिः समलङ्कृतायांपुर्यामहोत्सवंप्रवर्त्तयत, कुमाराय हिरण्यरत्नकुथोपशोभिनं प्रधानंद्विरदरस्नंसमानयत वयंयेन विवाहस्थाने, व्रजामः । प्रमांणदेवस्याज्ञेति भयित्वा यथाधिकारंराजनियोगिनोनिजस्वाम्यादेशंयथादिष्टंसंपादयामासुः । ततः समारूढप्रसाधितधवलसिन्धुरेन्द्रश्चन्द्रोज्ज्वलपटान्तरितदेहसीमा, प्रभञ्जन समाहतध्वजांशुकविभूषितकाञ्चन मयस्यन्दनसमारूढेनोद्भटशृङ्गारधारिणाऽहमहमिकया समायातेन राजलोकेन परिवारितः, प्रमोदभरभासुरसुराङ्गनानुकारिनृत्यत्तरुणीजनावरुद्धसमृद्धराजपथो, वाद्यमानचतुर्विधमङ्गला तो द्यहृद्यविविधरवापूरितदिक्चक्रः, कनकरथसंस्थितेन कनकरथभूपेनाऽनुगम्यमानो ज्यायसीभिः कुलाङ्गनाभिराशिः शतैः संभाव्यमानः प्राकारभवनो परिसंस्थितजनतया निजाङ्गुलिभिर्मुग्धजनादर्श्यमानः कनकध्वजकुमारो महताडम्बरेण राजमार्गमुल्लङ्घयन् क्रमेण विमलापुरीमिमांसमागात् । मकरध्वजनृपतिरस्मदागमनंसमाकर्ण्य रोमाञ्चितवरतनुः सपरिवारोऽस्माकं संमुखसमेत्य सोत्साहंसमीन्य निवासाय वरमेकंवराय सोपस्करंप्रासादंप्रदत्तवान्, अन्येषामपि यथोचितवासस्थानानि प्रदत्तवान् । ततश्च
For Private And Personal Use Only
**
-***-+91/5461000
Acharya Shri Kasagarsun Gyanmandir