________________
Acharya Shri Kasagarten Gyaan
॥ चंद्रराज- चरित्रम् ॥
द्वितीयोल्लासेतृतीयः सर्गः॥
तझ्यानाकृष्टा देव्यपि प्रत्यक्षीभूय तमवोचत् , नराधीश ? मुहुर्मुहुर्मा कथमाह्वयसि ? नेदृग्विधं सुभक्तानां लक्षणम् , नृपेण | सविनयमभिहिता देवी, मातः ? मयि वारयत्यपि धृष्टेन मन्त्रिणेदविवाहरूपमसमञ्जसंकार्यप्रारब्धमधुना त्वत्प्रभावेणैवास्मदी- यकार्यसिद्धिर्विद्यतेऽतोमयि कृपांविधाय केनाऽप्युपायेन कुमारंनिरामयं कुरुष्व, अन्यथा नास्ति मेऽमुष्मादुःखसागरादुद्धारः, त्वां विहाय कमपरंशरणंब्रजामि? यतस्त्वं मे कुलदेव्यसि, अतोऽसदीयंदुःखंत्वयैवोपशमनीयम् । देव्याचख्यौ-जननाथ ? स्वयं
विज्ञोऽसि किं न जानासि ? पूर्वार्जितकर्मणाऽयंकुमारोनिरामयो न भविष्यति. al यतः-पत्रं नैव यदा करीरविटपे दोषो वसन्तस्य किं, नोलूकोऽप्यवलोकते यदि दिवा सूर्यस्य किं षणम् ।
धारा नैव पतन्ति चातकमुखे मेघस्य किं दूषणं, यद्भाग्यं विधिना ललाटलिखितं तन्मार्जितुं कः क्षमः॥१॥ तथाच-ब्रह्मा येन कुलालवनियमितो ब्रह्माण्डमाण्डोदरे, रुद्रो येन कपालपाणिपुटके भिक्षाटनं कारितः।
विष्णुर्येन दशावतारगहने क्षिप्तो महासङ्कटे, सूर्यो भ्राम्यति नित्यमेव गगने तस्मै नमः कर्मणे ॥२॥ इह खलु विषमः पुराकृताना, भवति हि जन्तुषु कर्मणां विपाकः । हरशिरसि शिरांसि यानि रेजु-हर हर तानि लुठन्ति गृध्रपादे ॥३॥ शशिनि खलु कलई कण्टका पद्मनाले, जलधिजलमपेयं पण्डिते निर्धनत्वम् । स्वजनजनबियोगो दुर्भगत्वं सुरूपे, धन
बति कृपणत्वं रत्नदोषी कृतान्तः ॥ ४ ॥ कस्य स्यान्न स्खलितं, पूर्णाः सर्वे मनोरथाः कस्य । कस्येह सुखं नित्यं, दैवेन न । खण्डितः को वा? ॥५॥ कृतकर्मक्षयो नास्ति, कम्पकोटिशतैरपि । अवश्यमेव भोक्तव्यं, कृतं कर्म शुभाऽशुभम् ॥६॥ प्रचलति * यदि मेरुः शीततां याति बहि-रुदयति यदि भानुः पश्चिमायां दिशायाम् ॥ विकसति यदि पचं पर्वताग्रे शिलायां, तदपि न
For Private And Personale Only