________________
Shri Mahavir Jain Aradhana Kendra
॥ चंद्रराज
चरित्रम् ॥
।। ६२ ।।
XKXOKYK****
www.kobatirth.org
पक्वान्नकं स्वादुरसार्द्रकाणि, सौरम्परम्यौदनमूपसर्पिः । सुधामुषाकारिपयो दधीनि, सुव्यञ्जनानि चितिभृनानि ॥ १ ॥ नानाविधं स्वादिमखाद्यखण्डं, मृदुश्व मृद्वी वरदाडिमानि । पूगीफलैलाऽमरपुष्पचूर्ण - घनानि ताम्बूलदलानि चारु ॥ २ ॥ एवमनेकविधांरसत्रतसद्यो निर्माय्य वरयात्रिका द भोजयामास, अथाऽस्यारजन्यांकनकध्वज कुमारस्य विवाहलग्नंनिर्धारितमस्ति, पूर्वोक्तः सकलोव्यतिकरोयोमयान्यवेदि, तत्र नो भत्रता मनागपि संशयितव्यं, राजन् ? भवतः सविधे यदि वितथंभणामि चेदहं मदीयांजिह्वान च्छिन ? । अधुनाऽस्माभिः प्राक् समाराधितकुलदेवीवचनेनास्याः पुर्याः सप्तसु प्रतोलिकासु निजसंकेतं विज्ञाप्याप्त सेवकाः, उपवेशिताः पुरैव कुलदेव्या निवेदितमेतत्
प्रागाभायां द्वे स्त्रियौ मोदमाने, स्वर्गाभायां रात्रिचर्या दधच्यौ । आगन्तारौ तद्गतिं वीक्षमाण-वैको वीरो दृच्यते सैव चन्द्रः॥ १ ॥ इतिदेव्या भारती भवताऽत्रसमागतेन सर्वथा सत्यापिता । त्वदर्शनेनमहानानन्दः समजनि.
तथैव – हर्षोद्रेको भवति सुलभः सङ्गमे जायमाने, सद्विद्यानां परहितकृतां प्रेयसां तथ्यवाचाम् । यस्माकं सततसुखदं दर्शनं तावकीनं, जातं जातं किमधिकमहं जीवनं वच्मि तुभ्यम् || १ || सद्धर्माणां सुरतसुभगा कामिनी नैव मान्या, नीलाब्जानां शशधरकला नैत्र तोपं ददाति । चामाङ्गानां विषमरुजया मण्डनं नो सुखाय, नृणां शांतिर्न भवति मनोऽभीष्टलाभो ज्झितानाम् || २ || तस्मात्सद्यो भव नरपते ? कार्यमेतद्विधाता, अस्माकीनं परहितकृते सज्जनाः सोद्यमाः स्युः । त्वय्यायतो विपुलविभवो राजकीय विवाहो - योग्यायोग्यं कुरु वरमते ? सत्प्रवृत्ति विचार्य ॥ ३ ॥
राजन् १ किंबहुनोक्तेन ? अविलम्बेन प्रेमलालक्ष्मीं साचालक्ष्मीमिवपरिणीय भवानस्मभ्यंददातु, नोचेत्वां नैववयंमो
For Private And Personal Use Only
1-08-03+******++
Acharya Shri Kasagarsun Gyanmandir
द्वितीयांनातृतीयः
सर्गः ॥
॥ ६२ ॥