SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ¥•K••»**«»**@*«• •*• *•**← K+++*+*++++++* www.khatirth.org जिगमिषवस्ततोनिरगमन् । अस्माभिः प्रदत्तंसकलंधनन्तु तैः प्रागेव निजस्थानंप्राहीयत, क्रमेण ते निजराजधानीं गत्वा नरेन्द्रप्रणम्य कुमार्या विवाहसम्बन्धंन्याचख्युः । कुमारस्य प्रशस्तरूपगुणानतीव वर्णयामासुः, तद्वचनविन्यासंसमाकर्ण्य मकरध्वजनरेशोऽपि भूरिप्रमोदमाकलयन् प्रधानचतुष्टयीलच सुवर्णदानेन सन्मान्य चिरंसमागतस्तान् विज्ञाय निजावासं गन्तुंविसृष्टवान् । निलमिदं कार्य समीचीनंजातमिति नृपतिना व्यज्ञायि, मन्त्रिणां कूटरचना तेन न ज्ञाता । अथविवाहयात्राया उपक्रमोऽस्मदीयनृपादेशेन राजलोकैर्विरच्यतेस्म तथैवगजतुरङ्गमरथादि चतुरङ्गबलं तत्तदधिकारिणः सज्जयामासुः । वरयात्रिका पिभूषणादिश्रृङ्गारान् सञ्जीकर्त्तुलना:, इत्थमनेकविधां विवाहसामग्रीविलोक्य स्मिताननाः पौरजनाः कमपि नियोगिनंपृच्छन्तिस्म, अकालिकोऽयमलौकिकः समारम्भः किंनिमित्तकः ? तेन भणितं यूयं किं न जानीथ ? साम्प्रतं नृपकुमारः परिणेतुं यास्यति, ततःश्रुतकुमारलग्न महोत्सवाः पौरजना अपि भूरिप्रमोदेन रोमाञ्चकञ्चुकंबभ्रुः । इदानीञ्च कुमारदर्शन मस्माकमष्टदृपूर्वं भविष्यतीति विचिन्तयन्तः सर्वे जनास्तदर्शनै कलोलुपा अभूवन् । इत्थं सकलसमारम्भं निरोच्य सिंहल भूपोमां रहसिनीत्वा सोपालम्भमचीकथत्, रेकूटकारिन् ? स्वेच्छाचारिन् ? जनोपहास्यविधायिनाऽनेन समारम्भेण दीव्यरूपाया राजकुमार्या जन्म वृथा कर्त्तकथमुद्यतोऽसि ? सुरक्षितमपि कुटकारियांयाऽविदितं न तिष्ठति, चतुरिकामण्डपे कनकध्वजस्वरूपं प्रकटी भविष्यति, तदा दचस्वभावा प्रेमलालक्ष्मीस्तं कुष्ठिनं कथं वरिष्यति १ तदानीमसमञ्जसकारिणामस्माकंलजा कथंस्थास्यति ? लोकेमुखञ्चकथंदर्शयिष्यामः । ततोऽहमवोचम् - स्वामिन् ? न काऽप्येतच्चिन्ता भवता विधेया, कुलदेवतांत्वंसमाराधय, तेनास्माकं सकलं कार्यसेत्स्यति । परिहृतान्यकार्ये नृपतिः स्वीकृतमद्वचनोनिजनिकेतने कुलदेवींसमाराधयितुमुपविष्टः, ११ For Private And Personal Use Only 93+COK+2018+193+2016++******+++ Acharya Shri Kassagarsuri Gyanmandir
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy