________________
॥ चंद्रराजचरित्रम् ॥
सर्गः॥
|| ५८॥
मायाविनोनिजसुकृतंहारयित्वा केवलंदुःखभागिनोभवन्ति, उक्तश्च
। तृतीयोनासे विधाय मायां विविधैरुपायैः, परस्य ये वञ्चनमाचरन्ति । ते वश्चयन्ति त्रिदिवापवर्ग-सुखान्महामोहसखाः स्वमेव ॥१॥ तृतीयः मायामविश्वासविलासमन्दिरं, दुराशयो यः कुरुते हितेच्छया । सोऽनर्थसार्थ न पतन्तमीक्षते, यथा बिडालो लगुडं पयः पिबन् ॥२॥
कुशलजननवन्ध्यां सत्यसूर्यास्तसन्ध्या, कुगतियुवतिमाला मोहमातङ्गशालाम् ।।
शमकमलहिमानी दुर्यशोराजधानी, व्यसनशतसहायां दूरतो मुश्च मायाम् ॥ ३ ॥ अतोव्यसननिकेतनमिदंकूटकर्म नोचितमस्माकमनिन्दितात्मनामुनीनामिथ्यात्वमिव, मायावत्रीवितानं यस्मिन्नराधमोपवने विलसति तदचिरेण दुर्यशोवजकुठाराभिघातकभोग्यं जायते, सर्वक्रियासु परवञ्चनक्रिया निकृष्टतमाऽभिगीयते । सुकृतैक| वनीकुठारश्च सैव निगद्यते, तस्मादिमान्मन्त्रिणोयथातथंबोधयित्वा स्वदेशविसृजत, किञ्चपुत्रदोषजानद्भिरप्यस्माभिर्दीव्यदेहा
राजसुता कृष्ठिना सह परिणाय्य मा कदर्थीक्रियताम् । पुरा जन्मनि बहूनिच्छलानि समाचरितानि भविष्यन्ति, ततोऽयंकुष्टिमनुःसमासादितः, पुनरस्मिन्मवे कपटजालंरचयामि चेत्तत्फलानि कीदृशानि भवन्ति ? ततोहं तारकर्मवैद्युतानलाद्विभेमि, कीदृशस्तवाशय इति पूर्वापरसम्बन्धंसम्यक् विचार्य स्पष्टंबद, इति विदितनृपाभिप्रायोऽहमवादिष-स्वामिन् ! कुमारव्यतिकर- | मद्यापि कश्चिन्न जानाति, यद्येवमेव कर्तुतव मनोरथस्तदा प्रथमतोभूगृहे स प्रच्छन्नतया कथंरक्षितः ? मूलत एव न्यायवेदिना भवता भवतापदोऽसत्पथः कथमङ्गीकृतः ? सकृदयनीतिभावना विहिता चेन्मनागपि पश्चान्न भेतव्यम् । यावद्विधिर्बलवाँस्तावत्सर्वसुखसाध्यंजायते, पुनरिमे मन्त्रिणोयदभिलाषया समागताःस मनोरथस्तेषांस्वामिना पूरयितव्यः, किश्चास्माकम
॥ Ye.
For
And Persone Oy