________________
Shri Mahavir Jain Aradhana Kendra
←**O*+*****@***O*-*O*-*-**-*-****
www.khatirth.org
समानशीलञ्च समान वित्तं बलं समानश्च कुलं ययोः स्यात् । मैत्री विवाहश्च तयोर्विधीयते, समानभावेन सदा सुखी स्यात् || १ || पुनस्त्वमपि सर्वथाऽभिज्ञो ऽसि, दूरदेशादिममर्थसाधयितुंवयंसमागताः, अतस्तत्कार्यप्रतिपाद्यैव गमिष्यामः, एवंमन्त्रिगिरंसमाकर्ण्य भूपतिर्वभाषे - युष्मदुदितंसकलं वृत्तान्तंमया विदितं सर्वं भव्यं भविष्यति, स्वरिता मा भवन्तु त्वरमाणानां कार्यनिष्पत्तिर्नियता न भवति, सद्यः कार्यसाधने मिष्टफलंनासाद्यते, विलम्बंसहमाना मिष्टफलं भुञ्जते । युष्मत्स्वामिनिदेशेन भवन्तोऽत्र समागतास्तत्साधु विहितम् । भवदुक्तं सर्वमया शिरसि निहितम् । इदानींयूयं स्वस्था भवत, सम्यग्विचार्य भवतांप्रत्युतरंदास्यामि, दूरदेशादागतान् भवतोनिराशान्कर्त्तुनेच्छामि, किश्चासत्सूनुरद्याऽपि वयसा लघीयान्वर्त्तते, अधुना विवाहस्य कशी ? यदा स विवाहयोग्यांदशांप्राप्स्यति तदा विवाहंकरिष्यामि तेन कुमारेण मदीयं गृहाङ्गणमपि नावलोकितं भूमिगृहस्थित एवाधुना स विलसति, उत्सङ्गे निधायास्माभिर्न लालितः स कुमारः । युष्मत्स्वामिनः पुत्री कीदृशीति नास्माभिर्विलोकिता, तर्हि विवाहस्तयोः कथं कर्त्तुमुचितः १ युष्माकंस्वामिनोऽचिराद्विवाहविधित्सा तदा सुखेनान्यंवरंशोधयित्वा विवाहोविधीयताम् । नैतावताऽस्माकंकापि क्षतिः । एवंनिजाऽभिप्रायनिवेद्य नृपेण समुचितोत्तमावासे मन्त्रिणः प्रेषिताः, ततो नरेन्द्ररत्न ? सद्योमांसमाहूय रहसि नृपेण भणितं हिंसक ? ब्रूहीदानीं किंविधेयम् ? कुमारविवाहार्थमिमे वैदेशिकास्त्वरयन्ते, मुधा मधुरोक्त्या कियत्कालमस्माभिस्ते रक्षितव्याः १ कूटकर्मणा कोऽपि न प्रतारणीयः, न्यायवेदिनोवयमपि कुपथगामिनोभवेम तदा नीतिहीनमिदं जगद्वयाहन्येत निजकान्त्याऽधरीकृत रतिमूर्त्तिर्युवतिजन श्लाघनीया नरेन्द्रसुता के ? पुनरसदीयः कुष्टाभिभूतवपुस्तनयः क्व ? कोकिलाध्वाङ्क्षयोरिवानयोः सम्बन्धः कथंविधीयते ? खलजनोचितमिदंकूटकर्म मह्यं सर्वथा न रोचते,
For Private And Personal Use Only
Acharya Shri Kasagarsun Gyanmandir
**********************