________________
Shri Mahavir Jain Aradhana Kendra
चंद्रराज
म्यग्विलोकिताऽस्ति, यदीयंसौकुमार्यनिरीक्ष्य निर्जररमण्योऽपि त्रपावनता भवन्ति, युष्मत्कुमारेण सार्कतस्या विवाहार्थतन्मन्त्रि चतुष्टयमस्माभिःसह समेतम् अधुना ते युष्मत्प्रसादाकाङ्क्षन्याद्वारभूमौ तिष्ठन्ति तान्सश्वरं प्रवेशयेतिभूपादिष्टेन दौवारिकेण शीघ्रं - मन्त्रिणःप्रवेशिताः । समयविदस्तेऽपि नरेन्द्र क्रमाम्भोजयोः कृतप्रणामाः क्षणमेकं तत्प्रशंसां कुर्वन्तस्तस्थुः पुरैव विदिततदा॥ ५७ ॥ ॐ गमनव्यतिकरेण प्रभूतप्रमोदमाविभ्रता नृनाथेन विहितार्हणाश्चत्वारस्तेनिजोचितस्थानमलञ्चक्रुः । ततोमेदिनीपतिना कुशलवृत्तान्तं पृष्ट्वाऽऽगमनप्रयोजनजिज्ञासया भणितम् - कस्माद्देशाद्ययं समागताः १ क्वगन्तव्यमस्ति ? केनचित्प्रेषिता वा स्वेच्छयाऽत्र स गताः ? किं कार्यमुद्दिश्य यात्रारम्भोयुष्माभिर्विहितः ? इत्थंनरेन्द्रोक्तिमाकर्ण्य तेषामेकोवाग्मी प्रावोचत्, महीपते १ वयंसौराष्ट्रदेशीयाः, अस्मत्स्वामिना मकरध्वजनरेशेन भवत्सन्निधौ प्रेषिताः, एभिस्तवनगरवासिभिर्महे म्यैरस्मत्स्वामिनोऽग्रे भूयसी भवदीयप्रशंसा विहिता, दीव्यकान्तिमतस्त्वदङ्गजस्य कनकध्वजस्य च रूपमहिमा बहुधा वर्णितः, नराधीश : प्रतापोर्जितस्य भवतः सूनुस्तादृग्रूपवान् स्यात्तत्र किमद्भुतम् ! । यतो हंसकुले हंसा एवोत्पद्यन्ते ।
चरित्रम् ।।
**-*@*•-*p*<*****@*****→→←
www.kobatirth.org
यतः - यादृशो जनको यस्य तस्य पुत्रोऽपि तादृशः । न ह्याम्रबीजतः काऽपि निम्बवृक्षस्य संभवः ।। १ ।।
अस्माकमधिपतेः सुता प्रेमलालक्ष्मीः कुमारिका रूपमहिम्नालक्ष्मीरिव युवति जनतिलकं समस्ति युष्मत्तनुजेन समंचिरं सा विलसत्विति दृढमनोरथेनमकरध्वजेन भूपेन वयमत्र प्रेषिताः, यस्मिन्कार्ये समानोजसा त्वया किश्चिदपि न विमनायितव्यम् । यतः सोऽपि सौराष्ट्रजननायकः, भवानपि सिंहलभूभामिनीवन्नभः, उभौ समानवैभवौ लोके प्रतीतौ, विवाहविधौ चोभयोः समानता प्रशस्यते, उक्तश्च
For Private And Personal Use Only
(***++****++******+**6) *-10346
Acharya Shri Kalassagarsun Gyanmandir
द्वितीयोसेतृत्तीयः
सर्गः ॥
॥ ५७ ॥