________________
Shri Mahavir Jain Aradhana Kendra
+- *** ०* -**-*-*-*
www.kobatirth.org.
इत्थंमन्त्रिवचनं निशम्य राज्ञापुनस्ते महेभ्या निजान्तिके समाहूताः, सादरञ्च पृष्टाः - भोः श्रेष्ठिपुङ्गवाः १ अस्माकमेकं कार्यं भवदधीनमापतितं यूयं तत्करिष्यथ ? वणिजः प्रोचुः - नरनायक ? युष्माभीरक्षिता वयंयुष्मदीया एव सर्वदा भवदनुग्रहंकाङ्क्षामहे, तोयत्किमप्यस्माकमुचितं कार्यनिवेद्य प्रसादोविधीयताम् । येन सच्चरंतद्विधाय वयं कृतकृत्या भवामः । पार्थिवः प्राह - पटुवचन विन्यासैर्मत्सचिवैः सार्द्धयूयं सिंहल पुर्यामधुनाव्रजत, कुमारस्वरूपञ्च तान्दर्शयत, कुमार्यनुरूपं तद्रूपं भवति चेत्तत्रैव श्रीफलंदा विवा होविधातव्यः, अस्यां कार्यनिष्पत्तौ भवतांमहान्तमुपकारंमन्त्स्ये । कदाप्येतामुपकृर्तिन विस्मरिष्यामि, ततोवणिग्मिर्भणितं - स्वा मिनू ? कियत्कार्यमेतत् ? भवदाज्ञानुसारिणोऽस्मान्विजानीत, युष्मदन्तिके व्यंवितथवादंप्राणान्तेऽपि न वदामः पुरा यदस्माभिरदृष्टमपि कनकध्वज स्वरूपंनिवेदितं तत्तथैव विद्यते, यतोयुष्मत्कुमार्याः कनकरथसुतस्यचोभयोःस्वरूपसम्पत्तिः समानैव, नात्र किमपि न्यूनत्वंप्रतीयते, तस्मात्तयोरुचितसंयोगे ऽनुकूलमायासं वयं करिष्यामः, निजमन्त्रिणोऽस्माभिः साकंसुखेन प्रेषय, अस्मद्गृहोचितांतेषांसेवांविधास्यामः । ततोमहीपालेन समादिष्टाश्चत्वारो मतिशालिनः प्रधानपुरुषा महेभ्यसमेताः सिंहलपुर्या समाजग्मुः । ॥ इति श्रीचन्द्रराजचरित्रे द्वितीयोल्छासे द्वितीयसर्गः ॥ २ ॥
अथ व्यवहारिणोविहितादरास्तान्निजावासंनिन्युः, अभ्यङ्गोद्वर्त्तनादिना विनीताध्वश्रमाः सर्वे विविधरसवतीस्वादमनुभूय गृहीतताम्बूलवीटका आस्थानभूमौ स्थिताः परमसन्तोषमवापुः । ततः सायन्तनंविधिसमाप्य महेम्यास्तान्समादायकन करथ भूपा'न्तिकमागताः, मन्त्रिचतुष्कं वहिः स्थापयित्वा महेभ्या नरेन्द्रमभ्येत्य विहितप्रणामाज्जलयः प्रोचुः महीनाथ ? ऋयाणकानि विक्रेतुंवयं देशान्तरंप्रयातास्तत्र मकरध्वजभूपस्य कन्यका विजितरतिरूपा प्रेमलालक्ष्मीत्यभिधाना समस्ति सा चास्माभिःस
For Private And Personal Use Only
Acharya Shri Kasagarsun Gyanmandir
****
•*•*•*****OK→→***O*••*